________________
१२५ रवञ्चनं तस्या उपदेशश्वलजातिनिग्रहस्थानबदणपदार्थत्रयप्ररूपणक्षारेण शिष्येन्यः प्रतिपादनं तस्मात् । ७ । (“गुणादस्त्रियां न वे" त्यनेन हेतौ तृतीयाप्रसङ्गे पञ्चमी)। । कस्मिन् विषये मायामयमुपदिष्टवान् श्त्याह । ए । अस्मिन् प्रत्यदोपलदयमाणे जने तत्वाऽतत्व विमर्शबहिर्मुखतया प्राकृतप्राये लोके । १०। कथंनूते स्वयमात्मना परोपदेशनिरपेदमेव विवादअहिले । ११ । विरुदः परस्परकदीकृतपदाधिदेपदको वादो वचनोपन्यासो विवादस्तथा च नगवान् हरिनासूरिः ।। =|| लब्धिख्यात्यर्थिना तु स्याद् । उस्थितेनामहात्मना ॥ बलजातिप्रधानो यः । स विवाद इति स्मृतः ॥= । १३ । तेन ग्रहिन श्व ग्रहगृहीत इव विवादग्रहिलस्तत्र । १४ । यथा ग्रहाद्यपस्मारपरवशः पुरुषो
शाथी नेदतो? तोके मायाना उपदेशथी; माया एटले परने जे ठग, तेना उल, जाति अने निग्रहस्थान नामना त्रण पदार्थोना प्ररूपणरूप शिप्यप्रते उपदेश देवाथी.। । ('गुणादस्त्रियां नवा' ए सूत्रवमे हेत्वर्थमां तृतीयाना प्रसंगमां पंचमी विनक्ति करेली ) । । ते अकपाद कृषिए कोनाते मायानो नपदेश आपेलो ? ते कहे . । ए। तत्वविचारथी रहित एवा मूर्ख माणसप्रते उपदेश आपेलो . । १० ते मूर्ख माणस केवो? तोके कोइए कह्या विना पोतानी मेलेज विवादवमे गांमो बनेलो । ११ । परस्पर स्वीकारेला पदने तोमीपामवामां समर्थ एवो जे वचनोपन्यास, ते विवाद कहेवाय ; तेमाटे नगवान् हरिनसूरि पण कहे डे के । १५ ।। (धन आदिकना ) लानना अर्थीसाथे, कीर्तिना अर्थासाथे, दलीडीसाथे, तथा नीचसाथे उननातियुक्त जे वाद, तेने विवाद कहेलो ले ; । १३ । तेवा विवादवमे जाणे 'गांमो बनेलो होय नही, तेवा माणसप्रते नपदेश आपेलो डे. । १४ । जेम ग्रहादिकनी चोटथी परवश थयेलो पुरुष जेम तेम बक्या करे के,