________________
१२४
पोतान | मेलेज विवार्देकरी ने गांमा बनेला ने वितंमावादमां म लेली कुशलतावमे खरजयुक्त मुखवाला एवा य ( पामर) मनुष्यप्रते कपयुक्त उपदेशयी परना मर्मोने भेदतो एवो ते (अक्षपादपि ) अहो !! केवो वैराग्यवान् लागे बे !! ॥ १० ॥
। १ । अन्ये त्र्यविज्ञातत्वदाज्ञासारतयाऽनुपादेयनामानः । परे तेषामयं शास्तृत्वेन संबन्धी अन्यदीयो मुनिरक्षपादक पिरो विरक्तोऽहो वैराग्यवान् । २ । अहो इत्युपहासगर्भमाश्वर्यं सूचयति । ३ । अन्यदीय इत्यत्र “ ईयकारके " इति दोन्तः । ४ । किं कुर्वन्नित्याह || परमर्म निन्दन् ( जातावेकवचनप्रयोगात् ) परमर्माणि व्यथयन् (बहुनिरात्मप्रदेशैरधिष्ठिता देहावयवा मर्माणीति पारिभाषिकी संज्ञा ) तत उपचारात्साध्यस्वतत्व साधनाव्यभिचारितया प्राणनतः साधनोपन्यासोऽपि मर्मेव मर्म । ६ । कस्मात्तनिन्दन् । मायोपदेशा देतोः । माया प
| १ | ( हे प्रभु ! ) अन्य एटले आपनी आज्ञाना तत्वने नही जाणवाश्री जेमनुं नाम ग्रहण करवालायक नथी, एवा अन्योनो उपदेशक प्रहृपादरुषि हो ! वैराग्यवालो लागे बे ! । २ । अहो ! ए शब्द हास्यगर्जित आश्चर्य सूचवे बे. । ३ । ( ' अन्यदीय' मां ' इयकारके ' ए सूत्री दोंत थयो छे. ) । ४ । हवे ते अक्षपादषि शुं करतो थकों ? ते कहे बे. । ५ । परना मर्मों ने दतो थको (अहीं जातिरिके एक वचनो प्रयोग प्रापेलो बे ) ( घणा आत्मप्रदेशोव अधिष्टित थयेला शरीरना अवयवोने शास्त्रमां मर्मों कहेलां बे ) तेथी उपचारथी साधवालायक एवा स्वतत्वना साधनमां व्यभिचाररहितपणाव मे प्राणरूप जे साधननी स्थापना, ते पण मर्मज बे.
। ६ ।
१ परिभाषा - शास्त्र भाषा ॥