________________
बिन्नीषिकान्यो नयमिति काव्यार्थः
।। वैशेषिकनैयाथिकयोः प्रायः समानतन्त्रत्वाद्दौलूक्यमते दिप्ते ' 'योगमतमपि दिप्तमेवावसेयं । पदार्थेषु च तयोरपि न तुल्या प्रतिपतिरिति सांप्रतमपादप्रतिपादितपदार्थानां सर्वेषां चतुर्थपुरुषार्थ प्रत्यसाधकतमत्वे वाच्येऽपि तदन्तःपातिनां उसजातिनिग्रहस्थानानां परोपन्यासनिरासमात्रफलतया अत्यन्तमनुपादेयत्वात् तउपदेशदातुर्वैराग्यमु. पहसन्नाह ॥
स्वयंविवादग्रहिले वितएमा- .
पाएिमसकएमूलमुखे जनेऽस्मिन् ॥ मायोपदेशात्परमर्म निन्द
नहो विरक्तो मुनिरन्यदीयः ॥१०॥
nhoon.nirhar.Arunm.mAAAAAAM.
- --
निचार आवतो नथी. । ३ए । अने वली स्याहादमंत्ररूपी बख्तरथी प्राच्छादित थयेला आवी बीकमामणीनथी कई मरी जाय तेम नथी. एवी रीते नवमा काव्यनो अर्थ थयो. . । । वैशेषिक अने नैयायिकर्नु प्रायें करी समानतंत्रपणुं होवाथी वैशेषिकमतनुं खंमन कर्याथी नयौयिकमतनुं पण खंमन थयेर्बु जाणवू; अने पदार्थोमां तो तेन बन्नेनो पण तुल्य स्विकार नथी, तेथी हवे अपादे स्वीकारेला सर्व पदार्थों जोके मोक्षसाधनमाटे अयोग्य जे, एम देखामवु , तोपण तेनी अंदर रहेला बल, जाति अने निग्रहस्थानो तो फक्त परना मंझनने तोमीपामवारूपज फलवाला होवाथी अत्यंत स्वीकारवालायक नथी, तेथी तेन्ना नपदेश आपनार (अदपादना वैराग्यनी हांसी करताथका कहे .
१ न्यायमतमपि-इति २ पु० पाठः ॥