________________
सानेकज्ञानावसेयार्थसंवित्तिवत् । कथं खएिमतावयवयोः संघटनं पश्चादितिचेदेकान्तेन बेदाऽनन्युपगमात् । पद्मनानतन्तुवच्छेदस्यापि स्वीकारत् । तथाभूतादृष्टवशात्तत्संघटनमविरुध्मेवेतितनुपरिमाण एवात्मागीकर्तव्यो न व्यापकस्तथा चात्मा व्यापको न भवति चेतनत्वात् । यत्तु व्यापकं न तच्चेतनं । यथा व्योम । चेतनश्वात्मा तस्मान्न व्यापक: । ३७ । अव्यापकत्वे चास्य तत्रैवोपनन्यमानगुणत्वेन सिश कायप्रमाणता । ३० । यत्पुनरष्टसमयसाध्यकेवत्निसमुद्घातदशायामार्हतानामपि चतुर्दशरज्वात्मकलोकव्यापित्वेनात्मनः सर्वव्यापकत्वं । तत्कादाचित्कमिति न तेन व्यनिचारः। ३ए । स्याहादमन्त्रकवचावगुंग्तिानां च नेशल
mmmmmmm संतानमा अनेक आत्मा होता नथी, केमके अनेक अर्थो ने जणावनारां झानोने एक प्रमाताने जाणवाना अन्नावनो प्रसंग थशे. कोनीपेठे? तोके शरीरांतरमा रहेता अनेक ज्ञानव जणाय तेवा पदार्थाननीपेठे; माटे खंमित थयेला (बन्ने ) अवयवोर्नु पाउनथी जोमाण शीरीते थाय? (हे वादी!) एम जो तुं कहीश, तो एकांते (आ. त्मानो) बेद (अमोए पण ) मान्यो नथी; केमके पद्मनानतंतुनी पेठे बेदनो अमोए स्विकार को ले; अने तेवा प्रकारना कर्मना वशथी तेनुं जोमावू विरोधविनानुन बे; माटे शरीरजेवमोन आत्मा स्वीकारवो, पण व्यापक स्वीकारवो नही; अने तेवी रीते आत्मा चेतन होवाथी व्यापक नथी ; अने जे व्यापक डे, ते चेतन नथी, जेमके आकाशं; अने आत्मा तो चेतन , माटे ते व्यापक नथी; । ३७ । अने अव्यापकपणामां तो तेना गुणो त्यांन प्राप्त थवाथी कायप्रमाणपणुं सिह थाय जे. ३७ । वली आठ समयमा सधाती एवी केवनिसमुद्घातदशामां अरिहंतोने पण चौदराजलोकमां व्यापकपणायें करीने आत्मानुं सर्वव्यापकपणुं , पण ते कोश्कवेलानुं , माटे ते साथे व्य