________________
१२१
संभवात् । विफणावस्योत्पादे सर्पवदिति कथं परलोकाभावोऽनुषज्यते । पर्यायतस्तस्याऽनित्यत्वेऽपि इव्यतो नित्यत्वात् । ३५ । अथात्मनः कायप्रमाणत्वेतत्खएमने खएमनप्रसङ्ग इतिचेत्कः किमाह । शरीरस्य खएमने कथंचित्तत्खएमनस्येष्टत्वात् । शरीरसम्बात्मप्रदेशेन्यो हि कतिपयात्मप्रदेशानां खमितशरीरप्रदेशेऽवस्थानादात्मनः खएमनं । तच्चात्र विद्यत एवान्यथा शरीरात्ष्टथग्भूतावयवस्य कम्पोपलब्धिर्न स्यात् । न च खएिमतावयवानुप्रविष्टस्यात्मप्रदेशस्य प्रयगात्मत्वप्रसङ्गस्तत्रैवानुप्रवेशात् । ३६ । न चैकत्र सन्तानेऽनेके यात्मानः । अनेकार्थप्रतिमा सिज्ञानानामेकप्रमात्राधारतया प्रतिमासाभावप्रसंगात् । शरीरान्तरव्यवस्थि
कानो उत्तर पे बे के ) - ते सवलुं तारुं कहेतुं प्रयुक्त बे, केमके फण चमावेली त्र्त्रस्थामां जेम सर्पनो, तेम युवानना शरीरना परिमाएनी अवस्थामां, बालना शरीरना परिमाणनो त्याग करवाथी - त्मानो सर्वयाप्रकारे विनाश संभवतो नयी ; माटे परलोकनो अभाव केम याय !! कार के पर्यायी ते आत्माने नित्य होवाळतां पण इव्यथी नित्यपणं बे. । ३५ । आत्मानुं शरीरप्रमाणपणुं मानवामां ते शरीरनो ध्वंस होते बते, तेनो पण ध्वंस यशे, एम जो तुं कहेतो हो, तो कोण ना पाने बे ? केमके शरीरना ध्वंसथी कथंचित् ते या त्मानो ध्वंस मोए स्वीकार्यों बे; कारणके शरीरमां जोमाएला यात्मप्रदेशोमांथी केटलाक यात्मप्रदेशोनुं, खंमित थयेला शरीरप्रदेशमां रहेवापणुं होवाथी, ग्रात्मानुं खंमन थाय बे, अने तेवुं खंमन यहीं बेज ; केमके जो तेम न होय तो शरीरश्री जूदा पमेला अवयवने कंपनप्राप्ति न थाय; वली खंमित वयत्रमां दाखल थयेला आत्मप्रशने पृथगात्मपणानो प्रसंग पण थतो नथी, केमके ते आत्मप्रदेशो पाटा ते मांज दाखल थाय बे. । ३६ । (अहीं वादी कहे बे के ) एक
१६