________________
मात्प्रथममेव एथुबुनोदराद्याकारस्यास्योत्पत्तिप्रतीतेः । २७ । ऽव्यस्य हि पूर्वाकारपरित्यागेन उत्तराकारपरिणामः कार्यत्वं । तच्च बहिरिवान्तरप्यनुन्नूयत एव । ततश्चात्मापि स्यात्कार्यः । २७ । न च पटादौ स्वावयवसंयोगपूर्वककार्यत्वोपलं नात् सर्वत्र तथानावों युक्तः । काष्टे लोहल्लेख्यत्वोपत्ननाइजेऽपि तथानावप्रसङ्गात् । प्रमाणबाधनमुन्नयन तुल्यं । २ए । न चोक्तलदणकार्यत्वान्युपगमेऽप्यात्मनोऽनित्यत्वानुषङ्गात्प्रतिसन्धानाऽन्नावोऽनुषज्यते । कथंचिदनित्यत्वे सत्येवास्योपपद्यमानत्वात् । प्रतिसन्धानं हि यमहमद्रादं तमहं स्मरामीत्यादिरूपं । तच्चैकान्तनित्यत्वे कथमुपपद्यते । अवस्थानेदात् । अन्या ह्यनुन्नवावस्था अन्या च स्मरणावस्था । ३० । अवस्थानेदे चावस्थावतोऽपि नेदादेकरू
हेलांन पृथुबुध्नोदरादिक आकारनी उत्पत्तिनी प्रतीति थाय . श्व्यनो पूर्वाकारना त्यागपूर्वक उत्तराकारनो जे परिणाम, ते कार्यपणुं बे, अने ते बहारनी पेठे अंदर पण अनुन्नवायन डे, अने तेथी आत्मा पण कार्यरूप थाय. । २ । वत्ती वस्त्रादिकमां पोताना अवयवना संयोगपूर्वक कार्यपणानी प्राप्तिथी, सर्व जगोए तेमज मानवू युक्त नथी, केमके काष्टमां लोखंमथी लखी शकातुं होवाथी, वजमां पण तेनो प्रसंग थशे ; अने प्रमाणबाधकता बन्ने जगोए तुल्य जे. । २ए। वली पूर्वोक्तनदणवाला कार्यपणानी प्राप्तिमां पण, आत्माने अनित्यपणानी प्राप्तिथी स्मृतिनो कंश अन्नाव थतो नथी ; केमके ते तो कथंचित् अनित्यपणुं होते तेज थाय . वली स्मृति तो 'जेने में जोयो, तेनुं हुं स्मरण करुं बुं' इत्यादि स्वरूपवानी बे, अने अवस्थान्नेदथी, ते एकांतनित्यपणामां शीरीते थाय ? केमके अनुनवावस्था जूदी , अने स्मरणावस्था जूदी . । ३० । वत्नी अवस्थानेद होते उते अवस्थावान्नो पण नेद थवाथी, एक रूपपणानी दतिथी युक्तिथी आवेतां