________________
११॥ पत्वदतेः कथंचिदनित्यत्वं युक्त्यायातं केन वार्यतां । ३१ । अथात्मनः शरीरएरिमाणत्वे मूर्तत्वानुषङ्गाच्चरी रेऽनुप्रवेशो न स्यान्मुर्ते मूर्तस्यानुप्रवेशविरोधात्ततो निरात्मकमेवाखिलं शरीरं प्रामोतीति चेत्किमिदं मू. तत्वं नाम । असर्वगतव्यपरिमाणत्वं रूपादिमत्त्वं वा । ३२ । तत्र नाद्यः पदः । दोषाय संमतत्वात् । तिीयस्त्वयुक्तो व्याप्त्यनावात् । नहि यदसर्वगतं तन्नियमेन रूपादिमदित्यविनान्नावोऽस्ति । मनसोऽसर्वगतत्वे ऽपि नवन्मते तदसंनवात् । आकाशकाल दिगात्मनां 'सर्वगतत्वं 'परममहत्वं सर्वसंयोगिसमानदेशत्वं चेत्युक्तत्वान्मनसो वैधात्सर्वगतत्वे
immo कथंचित् अनित्यपणाने कोण निवारे तेम ले ? । ३१ । आत्माना शरीरपरिमाणपणामां तेनु मूर्तपणुं आववाथी, शरीरमां तेनो प्रवेश नही थाय, केमके मूर्तमां मूर्त प्रवेश करे नही, माटे समस्त शरीर आत्माविनानुं थइ जाय ; एम जो कहीश, तो ते मूर्तपणुं शुं ? असर्वव्यापक एवं व्यपरिमाणपणुं ? के रूपादिमतपणुं ? । ३२ । तेमां पेहेलो पद तो दूषणवालो होवाथी युक्त नथी; अने बीजो पण व्याप्तिना अन्नावथी अयुक्त डे, केमके जे सर्वव्यापक न होय, ते निश्चयें रूपादिवानुं होय एवो अविनान्नाव नथी; कारणके तारा मतमा मनने असर्वव्यापकपणुं उतां पण रूपादिकपणुं नथी; केमके आकाश, कान, दिशा अने आत्माने सर्वव्यापकपणुं, परममहत्पणुं, अने सर्व मूर्तिवंत व्योने एक आधारपणुं कहेढुंबे, अने मन तो तेन्थी विपरीत धर्मवालु होवाथी, तेना सर्वव्यापकपणानो प्रतिषेध करेलो ;
१ सर्वेः सह संयोगः । नतु सर्वत्र । तेषां निःक्रियत्वात् ॥ २ इयत्ताऽनवच्छिन्त्रपरिमाण. योगित्वं परममहत्त्वं ॥ ३ सर्वसंयोगिसमानदेशत्वं-सर्वेषांमूर्त्तद्रव्याणो आकाशे समानो देशः। एक आधार इत्यर्थः । एवं दिगादिष्वपि व्याख्येयं । यद्यपि आकाशादिकं सर्वसंयोगिनामाधारो न भवति । इह प्रत्यय विषयत्वेनावस्थानात् । तथापि सर्वसंयोगिसंयोगाधारभूतत्वादुपधारेण सर्वसंयोगिनामप्याधार उच्यते ॥