________________
११७ विनाशः स्यात् तस्माध्यापक एवात्मा युज्यते । कायप्रमाणतायामुक्तदोषसन्नावादिति चेन्न । सावयवत्वकार्यत्वयोः कथंचिदात्मन्यन्युपगमात् । २५ । तत्र सावयवत्वं तावदसंख्येयप्रदेशात्मकत्वात् तथाच इव्यालङ्कारकारौ' “आकाशोऽपि सदेशः सकृत्सर्वमूर्त्तानिसम्बधार्हत्वात् इति" । २५ । यद्यप्यवयवप्रदेशयोर्गन्धहस्त्यादिषु' नेदोऽस्ति । तथापि नात्र सूदमे दिका चिन्त्या । प्रदेशेप्वप्यवयवव्यवहारात्कार्यत्वं तु वदयामः । २६ । नन्वात्मनां कार्यत्वे घटादिवत्प्राक्प्रसिझसमानजातीयावयवारभ्यत्वप्रसक्तिः। अवयवा ह्यवयविनमारनन्ते । यथा तन्तवः पटमिति चेन्न वाच्यं । न खट्नु घटादावपि कार्ये प्राक्प्रसिइसमानजातीयकपालसंयोगात्मत्वं दृष्टं । कुम्नकारादिव्यापारान्वितान्मृत्पि
आपे के )-एम जो कहीश तो ते युक्त नथी; केमके आत्मामां कथंचित् सावयवपणुं अने कार्यपणुं अमोए स्वीकार्यु ले. । २३ । तेमां आत्माने असंख्यप्रदेशात्मकपणुं होवाथी सावयवपणुं ; तेमाटे ६व्यालंकारना कता (हेमचंजी अने गुणचंनी) कहे जे के 'आकाश पण एकवार सर्व पदार्थोना संबंधवालो होवाथी प्रदेशवालो ने.' । २५। वन्नी गंधहस्त्यादिक ग्रंथोमां जोके अवयव अने प्रदेशवच्चे नेद कह्यो , पण अहीं कंसू सूदमता जोवी नथी ; अने कार्यपणुं तो प्रदेशोमां पण अवयवना व्यवहारथी अमो कहीये डीये । २६ । आत्मानना कार्यपणामां घटादिकनी पेठे पूर्वोक्त समानजातिवाला अवयवोना आरन्यपणानो प्रसंग थशे, केमके तंतुन जेम पटने, तेम अवयवो अक्यविने प्रारंने जे; एम जो कहीश, तो ते युक्त नथी ; केमके घटादिक कार्यमां पण पूर्वोक्त समानजातिवाला कपाल- संयोगात्मपणुं देखायुं नथी, केमके कुंनारादिकना व्यापारवाला मृत्पिमथी, पे
१ हेमचंद्रगुणचंद्रौ ॥ २ तन्नामग्रंथविशेषेषु ॥