________________
११५ वहरू ईज्वलनादिकं करोतीति चिन्त्यमेतत् । १७ । आत्मनां च सर्वगतत्वे एकैकस्य सृष्टिकर्तृत्वप्रसङ्गः । सर्वगतत्वेनेश्वरान्तरनुप्रवेशस्य सम्नावनीयत्नात् । ईश्वरस्य वा तदन्तरनुप्रवेशे तस्याप्यकर्तृत्वापत्तिः । न हि कीरनीरयोरन्योऽन्यसंबन्धे एकतरस्य पानादिक्रिया अन्यतरस्य न भवतीति युक्तं वक्तुं । किंचात्मनः सर्वगतत्वे नरनारकादिपर्यायाणां युगपदनुन्नवानुषङ्गः । १७ । अथ नोगायतनान्युपगमान्नायं दोष इति चे. ननु स नोगायतनं सर्वात्मना अवष्टम्नीयादेकदेशेन वा । सर्वात्मना चेदस्मदनिमताङ्गीकारः। एकदेशेन चेत्सावयवत्वप्रसङ्गः । परिपूर्णनोगान्नावश्च । २० । अथात्मनो व्यापकत्वाऽनावे दिग्देशान्तरवर्तिपरमाणुनिर्युगपत्संयोगाऽनावादाद्यकर्मा'ऽन्नावस्तदन्नावादन्त्यसंयोगस्य तन्निमित्तशरीरस्य । तेन तत्संबन्धस्य चान्नावादनुपायसिइः सर्वदा स
करे ? ए विचारवानेQ ! । १७ । वनी आत्माउना सर्वव्यापकपणामां एकेकने सृष्टिरचनारनो प्रसंग थशे, केमके सर्वव्यापकपणावमे ईश्वरनी अंदर प्रवेश थवानो संनव बे, अथवा ईश्वरनो तेलमा प्रवेश थवाथी, ते ईश्वरने अकर्तापणानी प्राप्ति थशे; केमके दूधपाणी एकठा थयाबाद, तेमानुं एक पीवाय, अने बीजुं न पीवाय, एम कहेवू युक्त नथी; वली आत्माना सर्वव्यापकपणामां नरनारकादिकगतिने साथेज नोगववानो प्रसंग थशे. । १५ । हवे जो एम कहीश के, शरीरना अंगीकारथी आ दोष नथी, तो ते आत्मा शरीरने सर्वथकी अवलंबे डे ? के एक देशथी अवलंबे ले ? जो कहीश के सर्वथी, तो अमारोज मत अंगीकार थयो; अने जो कहीश के एक देशथी, तो अवयविपणानो प्रसंग थशे, अने संपूर्ण नोगनो अन्नाव थशे. ।२०। आत्मानुं जो व्यापकपणुं न मानीयें, तो दिग्देशोमां रहेला परमाणु
१ गर्भक्रियाया अभावः ॥