________________
११३
૧
नापि तत्रैव जाव्यमिति सिन्ध: कायप्रमाण आत्मा । १५ । अन्यच्च त्वया प्रात्मनां बहुत्वमिप्यते " नानात्मानो व्यवस्थातः " " इति वत-नातू । ते च व्यापकास्तेषां प्रदीपप्रजामएमलानामिव परस्परानुरोधेन तदाश्रितशुभाशुभकर्मणामपि परस्परं सङ्करः स्यात् । तथाचैकस्य शुभकर्मणा अन्यः सुखी नवेदितरस्याऽशुनकर्मणा अन्यो :खीत्यसमञ्जसमापद्येत । १६ । अन्यच्चैकस्यैवात्मनः स्वोपात्तशुभकर्म विपाकेन सुखित्वं परोपार्जिताशुभ कर्म विपाकसम्बन्धेन च डः खित्वमितियुगपत्सुखदुःखसंवेदनप्रसङ्गः | १७ | अथ स्वावष्टब्धजोगायतनमाश्रित्यैव शुभाशुनयोर्भोगस्तर्हि स्वोपार्जितमप्यदृष्टं कथं जोगायतनाद्वहिर्निष्क्रम्य
त्यंत व्यावृत्त थयेलो बे. । १४ । वली बुद्धादिक आत्माना गुणो शरीरमांज मले बे, माटे आत्मारूपी गुणी पण त्यांज होवो जोइए ; एव ते शरीरजेवको आत्मा सियो । १५ । वली तुं घणा प्रात्मा माने बे, केमके ‘जन्म मरणादिकना पृथकपणाथी विविध प्रात्मानं बे' एवं तारां शास्त्रनुं वचन बे; वली ते व्यापको बे, तेश्री दीपकना कांतिमंमलोनुं जेम तेम परस्पर एकट्ठा थइ जवाथी, तेजना शुभाशुन कर्मोनुं पण मिश्रण याय, अने तेम थवाश्री एकना शु
9
कर्मवमे बीजो सुखी थाय ! ने बीजाना अशुभ कर्मव अन्य 5: खथाय ! एम गोटालो थइ जाय. । १६ । वल्ली एकज आत्माने, पोते उपार्जेला शुभ कर्मोंना विपाकवमे सुखीपणाने ने परे उपार्जेलां - शुभ कर्मोना विपाकव दुःखीपणाने एम साथेज सुखःख वेदवानो प्रसंग थशे. । १७ । वली जो एम कहींश के, पोते अवलंबन करेला शरीरने श्रीनेज शुभाशुभनुं वेदन थाय बे, त्यारे पोते उपार्जेलुं पण नाग्य जोगायतनथी बहार निकलीने अग्निनुं ऊर्ध्वज्वलनादिक केम १ जन्ममरणादेः पार्थवयात् ॥
१८