________________
- ११२ च। कथ मितरथा दीपान्तरादिष्वपि प्रतिनियतदेशवतिपुरुषोपजोग्या नि कनकरत्नचन्दनाङ्गनादीनि तेनोत्पाद्यन्ते । गुणश्च गुणिनं विहाय न वर्ततेऽतोऽनुमीयते सर्वगत आत्मेति । १० । नैवम् । दृष्टस्य सर्वगतसाधने प्रमाणाभावात् । ११ । यास्त्येव प्रमाणं वन्हेरूर्द्धज्वनं वायोस्तिर्य पवनं चादृष्टकारितमिति चेन्न । तयोस्तत्स्वभावत्वादेव तत्सिदेर्दहनस्य दहनशक्तिवत् । १२ । साप्यदृष्टकारिता चेत्तर्हि जचित्र सूत्रणेऽपि तदेव सूत्रधारयतां । किमीश्वरकल्पनया । तन्नायमसिनो हेतुः । १३ । न चानैकान्तिकः साध्यसाधनयोर्व्याप्तिग्रहणेन व्यभिचाराऽभावात् । नापि विरुशेऽत्यन्तं विपक्षव्यावृत्तत्वात् | १४ | आत्मगुणा बुचादयः शरीर एवोपलभ्यन्ते । ततो गुणि
सर्वव्यापक बे; जो तेम न होय तो दिपांतरादिकामां पण, अमुक देशमां रहेता पुरुषोंने उपयोगनां सुवर्ण, रत्न, चंदन तथा स्त्री आदिकोने, ते नाग्य शामाटे नृत्पन्न करे बे ? अने गुणीने तजीने गुण तो रहे तो नथी, यी अनुमान थाय बे के, आत्मा सर्वव्यापक बे. | १० | ( हवेवादीनी शंकानो उत्तर पे बे के ) – एम नही, केमके भाग्यनुं सर्वव्यापकपणुं साधवामां प्रमाणनो प्रभाव बे. । ११ ! प्रमाण तो बे, केमके अग्निनुं ऊर्ध्वं ज्वलन, ने वायुनं तीव्रं वावुं, ए नाग्यनुं करेलुं बे, एम जो कहीश तो ते युक्त नथी; केमके मिनी दहन - शक्तिनी पेठे तेजना ते स्वनावपणाथीज तेनी सिद्धि थाय छे । १२ । ते सिद्धि पण नाग्यनी करेली छे, एम जो कहीश तो त्रणे जगत्नी विचित्रता र वामां पण नाग्यज रचनार था ? ईश्वरनी कल्पनानी शी जरुर बे ? माटे आ हेतु सि नथी । ११३ | वली या हेतु अनेकांतिक पण नथी, केमके साध्यसाधननी व्याप्तिना ग्रहणवमे तेमां व्यनिचार नथी. तेम या हेतु विरुड़ पण नथी, केमके विपक्षथी -