________________
निमताप्तानासपुरुषविशेषप्रणीतेन तत्वान्नासप्ररूपणेनोपहता व्यामो. हिता देहाबहिः शरीरव्यतिरिक्तेऽपि देशे आत्मतत्वमात्मरूपं पठन्ति । शास्त्ररूपतया प्रणयन्त इत्यदरार्थः । नावार्थस्त्वयम् । ७ । आत्मा सर्वगतो न भवति सर्वत्र तद् गुणानुपलब्धः। योयः सर्वत्रानुपलन्यमानगुणः स स सर्वगतो न भवति । यथा घटस्तथा चायं तस्मात्तथा । व्यतिरेके व्योमादिः । ७ । न चायमसिशे हेतुः । कायव्यतिरिक्तदेशे तद् गुणानां बुझ्चादीनां वादिना प्रतिवादिना वाऽनन्युपगमात् । तथा च नहः श्रीधरः “ सर्वगतत्वेऽप्यात्मनो देहप्रदेशे ज्ञातृत्वं । नान्यत्र । शरीरस्योपन्नोगायतनत्वात् अन्यथा तस्य वैयर्थ्यादिति” । ए। अथास्त्यदृष्टमात्मनो विशेषगुणस्तच्च सर्वोत्पत्तिमतां निमित्तं सर्वव्यापकं
wwwvvvvv~~
vvvvvvvvvvvvvvvvvvvv
अकार कुत्सार्थवाचक डे ) एटले पोते मानेला प्राप्तानासरूप पुरुष विशेषे रचेला जूग तत्वना प्ररूपणवमे व्यामोहित थयेला वैशेषिको, शरीर विनाना पण देशमा आत्मस्वरूपने कहे जे, एटले सिशंतरूपे माने ले ; एवो अदरार्थ जाणवो. नावार्थ तो नीचे प्रमाणे . । । । आत्मा सर्वव्यापी नथी, केमके सर्व जगोए तेना गुणो मनता नथी; जे जे सर्व जगोए अप्राप्यगुणी होय, ते ते सर्वव्यापक न होय, जेम घमो तेम आ, अने तेथी तेम. तेथी उलटुं आकाशादिक. । । वनी आ हेतु कंई असिझ नथी; केमके वादी अने प्रतिवादि बन्नेए ते आत्माना बुझिआदिक गुणोने शरीरथी निन्न प्रदेशमा स्वीकार्या नथी. श्रीधरन पण कहे जे के, आत्माने सर्वव्यापकपणुं होवा उतां पण शरीरप्रदेशमा शातापणुं , पण बीजी जगोए नथी; केमके नपन्नोगनुं स्थानकपणुं शरीरने ले. अने जो तेम न होय तो शरीर निरर्थक थाय. । । । (अहीं वादीनी शंका )-आत्मानो नाग्य नामनो गुण जे, अने ते सर्व उत्पत्तिवाला पदार्थोनुं निमित्त डे, तथा