________________
११०
पुजलास्तेषां च वैख्यसिक्या प्रायोगिक्या वा गत्या गतिमत्त्वेन तउपनम्नकमाणादिदेशं यावदागमनोपपत्तेरिति । ४ । अत एवाह निष्प्रतिपदमेतदिति एतनिष्प्रतिपदं बाधकरहितं “ न हि दृष्टेऽनुपपन्नं नामेति न्यायात् " । ५। ननु मन्त्रादीनां निन्नदेशस्थानामप्याकर्षणोच्चाटनादिको गुणो योजनशतादेः परतोऽपि दृश्यत इत्यस्ति बाधकमिति चेन्मैवं वोचः । स हि न खन्नु मन्त्रादीनां गुणः । किंतु तदधिष्टातृदेवतानां । तासां चाकर्षणीयोच्चाटनीयादिदेशगमने कौतस्कुतोऽयमुपानम्नः । न जातु गुण गुणिनमतिरिच्य वर्तन्त इति । ६ । अथोत्तराई व्याख्यायते । तथापीत्यादि । तथाप्येवं निःसपत्नं व्यवस्थितेऽपि तत्त्वे अतत्ववादोपहता अनाचार इत्यत्रेव नञः कुत्सार्थत्वात्कुत्सिततत्ववादेन तद.
wwwwwvour
पण गंधादिकगुण मले डे, तोपण तेथी व्यनिचार पावतो नथी, केमके गंधादिकना पुगलो ते पुष्पोने आश्रीने रहेला , अने ते पुनलोने स्वानाविक अथवा प्रेरकगतिवमे गतिवानपणुं होवाथी, तेना नपलंनक एवा नाशिकादिकप्रदेशोप्रते आववानी प्राप्ति . । । । अने पाथीज कहे जे के, ते वात बाधक विनानी , केमके 'जोएवं अप्राप्त नथी' एवो न्याय . । ५। निन्न देशमा रहेला एवा पण मंत्रादिकोनो आकर्षण उच्चाटनादिक गुण सेंकमो जोजनथी दूर पण देखाय , माटे ते वात बाधावाली बे, एवी जो शंका करीश, तो एम तारे बोनवू नही, केमके ते कंश मंत्रादिकोनो गुण नथी, पण तेन्ना अधिष्टायकदेवोनो ; अने आकर्षणवाला तथा नच्चाटनवाला देशोमा ते देवोना गमनमाटे आ तारो नपानंन शानो लागु पमशे !! वनी गुणो गुणीने तजीने कदापि पण रहेता नथी. । ६ । हवे उत्तरार्नु विवेचन कराय डे. एवी रीते शरीरप्रमाण आत्मा बाधारहित होवा उतां पण, कुत्सित तत्वना वादे करीने (अनाचारमा नेम, तेम अहीं