________________
२०
तथापि देहाद्वहिरात्मतत्वमतवादोपहताः पठन्ति ॥ ए ॥
ए तो नक्कीज बे के, जे नागमां जे पदार्थ देखाएला गुणोवालो बेते त्यांज बे; तो पण कुत्सित तत्वना वादयी व्यामोहित थयेला (वैशेषिको) आत्मत्वरूपने शरीरथी बहार कहे बे ॥ ए ॥
| १ | यत्रैव देशे यः पदार्थो दृष्टगुणो दृष्टाः प्रत्यक्षादिप्रमाणतोऽनुजुता गुणा धर्म्मा यस्य स तथा स पदार्थस्तत्रैव विवदितदेश एवोपपद्यते क्रियाध्याहारो गम्यः ( पूर्वस्यैवकारस्यावधारणार्थस्यात्राप्यत्रिसम्बन्धात्तत्रैव ) नान्यत्रेत्यन्ययोगव्यवच्छेदः । २ । अमुमेवार्थं दृष्टान्तेन इढयति । कुम्नादिवदिति घटादिवत् यथा कुम्नादेर्यत्रैव देशे रूपादयो गुणा उपलभ्यन्ते तत्रैव तस्यास्तित्वं प्रतीयते नान्यत्र । एवमात्मनोऽपि गुणाश्चैतन्यादयो देह एव दृश्यन्ते । न बहिस्तस्मात्तत्प्रमाणएवायमिति । ३ । यद्यपि पुष्पादीनामवस्थानदेशादन्यत्रापि गन्धादिगुण उपलभ्यते तथापि तेन न व्यभिचारस्तदाश्रया हि गन्धादि -
;
| १ | जे देशमां जे पदार्थना धर्मो प्रत्यक्षादिक प्रमाणथी अनुनवेला बे, ते पदार्थ तेज देशमां प्राप्त थाय बे, पण बीजी जगोए नही, एवी रीते अन्ययोगनो व्यवच्छेद बे. ( अहीं क्रियापदनो - ध्याहार जाणवो, तथा पूर्वनाज अवधारण अर्यवाला एवकारनो अहीं पण संबंध बे.) । २ । हवे तेज अर्थने दृष्टांतथी दृढ करे ले के, जेम कुंनादिकना रूपादिक गुणो जे देशमां मलेवे, त्यांज तेजनुं बताएं जाय बे, पण बीजे नही; तेम चैतन्यादिक आत्माना गुणणे पण शरीरमांज देखाय बे, पण बहार नहीं; माटे ते शरीरजेवमोज़ आत्मा . । ३ । जोके पुष्पादिकोनो, तेजना स्थानना देशथी बीजी जगोए