________________
१00
।१३। प्रयत्नश्च क्रियाव्यापारगोचरो नास्त्येव कृतकृत्यत्वाधीर्यान्तरायकयोपनतस्त्वस्त्येव प्रयत्नो दानादिलब्धिवत् । न च कचिउपयुज्यते कतार्थत्वात् । १३३ । धर्माधर्मयोस्तु पुण्यपापापरपर्याययोरुच्छेदोऽस्त्येव । तदन्नावे मोदस्यैवायोगात् । १३३ । संस्कारश्च मतिझान विशेष एव । तस्य च मोहदयानन्तरमेव वीणत्वादनाव इति । तदेवं न संविदानन्दमयी च मुक्तिरि ति युक्तिरिक्तेयमुक्तिरितिकाव्यार्थः ।
।१३५ । अथ ते वादिनः कायप्रमाणत्वमात्मनः स्वयंसंवेद्यमानमप्यपत्नप्य तादृशकुशास्त्रशस्त्रसंपर्क विनष्टदृष्टयस्तस्य विनुत्वं मन्यन्तेऽतस्तत्रोपानम्नमाह ।
यत्रैव यो दृष्टगुणः स तत्र
कुम्लादिवनिष्पतिपदमेतत् ।
य
wwvvvvvvvvvvvvvvvvvvvvvvv
तो मोहना प्रकार होवाथी, अने ते मोह तो मूलमाथी गयेलो होवाथी, तेन्नो अन्नाव ले. । १३ । वत्ती कृतार्थ होवाथी क्रियाव्यापाररूप प्रयत्न तो नथीज, पण दानादिक लब्धिनी पेठे वीर्यांतरायना क्यथी थयेलो प्रयत्न तो लेज, पण कृतार्थ होवाथी तेनो कई उपयोग थतो नथी. । १३३ । वली पुण्यपाप ने बीजं नाम जेनुन, एवा धर्माऽधर्मनो नुच्छेद तो डेन, केमके ते विना मोदज थतो नथी. । १३४ । तेम संस्कार तो मतिझानरूपज बे, अने तेनो तो मोहना दय पठी तुरतन दय थवाथी अन्नाव ; माटे एवी रीते 'झानानंदवानी मुक्ति नथी' ए वचन युक्तिविनानुं जे. एवी रीते आठमा काव्यनो अर्थ संपूर्ण थयो.
। १३५। हवे ते वैशेषिको आत्माना खानुन्नवसिझ, एवा पण कायप्रमाणपणाने निषेधिने, तेवी रीतना कुशास्त्रोरूपी शस्त्रना संयोगथी अंध थया थका व्यापक माने , तेमाटे त्यां हवे नपालंन कहे ठे.