________________
१०७ ध्यते । तच्च मतिश्रुतावधिमनःपर्यायकेवलन्नेदात्पञ्चधा । तत्राद्यं ज्ञानचतुष्टयं दायोपशमिकत्वात्केवलज्ञानावि वकाल एव प्रलीनं “ नईमिनु गनुमच्चिए नाणे" इत्यागमात्केवलं तु सर्वव्यपर्यायगतं वायिकत्वेन निष्कलङ्कात्मस्वरूपत्वादस्त्येव मोदावस्थायां । सुखं तु वैषयिकं तत्र नास्ति । तदेतोइँदनीयकर्मणोऽनावात् । यत्तु निरतिशयमदयमनपेदमनन्तं च सुखं तद्बाढं विद्यते । उःखस्य चाधर्ममूलत्वात्तउच्छेदा:च्छेदः । १३० । नन्वेवं सुखस्यापि धर्ममूलत्वाधर्मस्य चोच्छेदात्तदपि न युज्यते " पुण्यपापदयो मोदः” इत्यागमवचनात् । नैवं । वैषयिकसुखस्यैव धर्ममूलत्वान्नवतु तउच्छेदो । न पुनरनपेदस्यापि सुखस्योच्छेदः । १३१। श्च्चाहेषयोः पुनर्मोहन्नेदत्वात्तस्य च समूलकाषंकषितत्वादन्नावः
Arrrrrrrra
मान्यो डे. बुझिशब्दवमे शान कहेवाय डे, अने ते मति, श्रुत, अवधि, मनःपर्याय अने केवल, एम पांच प्रकारचं जे; तेमां पहेलां चार ज्ञान दायोपशमिक होवाथी केवलज्ञान प्रगट थती वेलाएज नष्ट थाय जे ; केमके 'उद्मस्थ झान नाश पामते उते' एम आगमनुं वचन जे; अने सर्व व्यपर्यायना विषयवाद्धं केवलज्ञान तो दायिकपणावमे निमन आत्मस्वरूप होवाथी मोदावस्थामा रहेज ले ; वनी विषयसंबंधि सुख तो त्यां नथी, केमके तेना हेतुनूत वेदनीयकर्मनो अन्नाव डे, अने जे निरतिशय, अदय, अपेदाविनानु, अने अनंतुं सुख जे, ते तो त्यां घणुं जे ; तथा उःख तो पापमूल होवाथी, तेना नच्छेदथी तेनो पण उच्छेद थयो . । १३० । 'पुण्यपापना क्यथी मोद डे' एवं आगमनुं वचन होवाथी, सुखने पण धर्ममूलपणुं होवाथी, धर्मना नच्छेदथी ते पण घटतुं नथी ; एम जो कहेशो, तो तेम नथी ; केमके वैषयिक सुखनेज धर्ममूलपणुं होवाथी, तेनो नले नुच्छेद थान ? पण अपेदा विनाना सुखनो पण उच्छेद थतो नथी. । १३१ । इच्छा अने ष