________________
नैकखन्नावो मोदः स्यात्तदा तशगेण प्रवर्त्तमानो मुमुकुर्न मोदमधिगच्छेत् । नहि रागिणां मोदोऽस्ति । रागस्य बन्धनात्मकत्वात् । नैवं । सांसारिकमुखमेव रागो बन्धनात्मको विषयादिप्रवृत्तिहेतुत्वात् । मोदसुखें तु रागस्तन्निवृत्तिहेतुत्वान्न बन्धनात्मकः । परां कोटिमारूढस्य न स्टहामात्ररूपोऽप्यसौ निवर्तते “ मोदे नवे च सर्वत्र निःस्टहो मुनिसत्तमः" इति वचनात् । १२ । अन्यथा नवत्पदेऽपि उःखनिवृ. त्यात्मकमोदाङ्गीकृतौ उःखविषयकषायकानुप्यं केन निषिध्ये तेति सिई कनकर्मदयात्परमसुखसंवेदनात्मको मोदो न बुझ्यादिविशेषगुणोच्छेदरूप इति । १२ए। अपिच नोस्तपस्विन् कथंचिउच्छेदोऽस्माकमप्यनिमत एवैषामिति मा विरूपं मनः कृयास्तथाहि । बुझिशब्देन झानमु
थयो, केमके बुझिवानोनी प्रवृत्ति बीजी रीते थती नथी. । १२७ । जो फक्त सुख वेदवारूपज मोद होय, तो तेना रागवमे प्रवर्ततो मुमुकु मोदे जाय नही, केमके राग बंधनरूप होवाथी रागीनने मोद होय नही, एम जो कहे, तो तेम नथी; कारणके संसारिक सुखनोज राग, विषयादिकोनी प्रवृत्तिनो हेतु होवाथी बंधनरूप ने ; पण मोदसुखनो राग तो तेउनी निवृत्तिनो हेतु होवाथी बंधनरूप नथी; वत्नी वंच हदे चमेलानो तो इच्छामात्ररूप राग पण चाल्यो जाय , केमके मोदमां अने संसारमा सर्व जगोए उत्तम मुनि तो निस्टही होय बे, एवं शास्त्रनुं वचन . । १२७ । अने जो एम न होय तो तारा मतमां पण उखनी निवृत्तिरूप मोदना स्वीकारमां, उःखसंबंधि कषायनी कनुषता कोण निषेधी शके तेम डे ? आथी सिइ थयुं के, सर्व कर्मोना दययी परममुख नोगववारूप मोद बे, बुद्धि आदिक गुणोना नुच्छेदरूप मोद नथी. । १२ए । वली हे तपस्वी ! तारे मनमां कचवावु नही, केमके बुझि आदिकोनो कथंचित् उच्छेद तो अमोए पण नीचे मुजब