________________
र्वेषां मोदः स्यात् । नैवं । यद्येन संयुक्तं तदेव तं प्रत्युपसर्पतीति नि. यमाऽसम्नवात् । अयस्कान्तं प्रत्ययसस्तेनासंयुक्तस्याप्याकर्षणोपत्नब्धेः । २१ । अथासंयुक्तस्याप्याकर्षणे तच्चरीरारम्नं प्रत्येकमुखीभूतानां त्रि. नुबनोदर विवरवर्तिपरमाणुनामुपसर्पणप्रसङ्गान्न जाने तच्चरीरं कियत्प्रमाएं स्यादितिचेत् । संयुक्तस्याप्याकर्षणे कथं स एव दोषो न नवे. दात्मनो व्यापकत्वेन सकलपरमाणूनां तेन संयोगात् । २२ । अथ तनावाविशेषेऽप्यढष्टवशाक्ष्विदितशरीरोत्पादनानुगुणा नियता एव परमाणव उपसर्पन्ति तदितरत्रापि तुल्यं । २३ । अथास्तु यथाकथंचिच्छरीरोत्पत्तिस्तथापि सावयवं शरीरं । प्रत्यवयवमनुप्रविशन्नात्मा साrrrrred उसाथे से ने एकी वेलाए संयोग न थवाथी (गर्न क्रियारूप) आद्यकर्मनो अन्नाव थशे, अने तेना अन्नावथी अंत्यसंयोगरूप (समाप्तिरूप ) ते निमित्तवाला शरीरनो, अने तेथी तेना संबंधनो अन्नाव थवाथी, सर्वनो वगर नपाये हमेशां मोद थशे, एम जो कहीश, तो तेम नथी ; केमके जे जेनीसाथे जोमायुं बे, तेज तेनी पासे जाय, एवो कंई नियम नथी; कारणके लोहचुंबकप्रते तेनाथी असंयुक्त (दर रहेला) लोखंमने पण आकर्षणनी प्राप्ति थाय . । २१। असंयुक्तने पण आकर्षण होते ते, ते शरीरना प्रारंनप्रते तैयार थर रहेला, एवा त्रिनुवननी अंदर रहेला परमाणुनने तेनी पासे घसमाश् आववाना प्रसंगथी, कोण जाणे ते शरीर केटर्बु मोटुं पर जाय ! एम जो कहीश तो संयुक्तना आकर्षणमां पण तेन दोष केम न आवे ? केमके आत्माने व्यापकपणुं होवाथी सर्व परमाणुननो तेनी साथे संयोग ले. । २२। हवे तेमां कं तफावत न होवा उतां पण नाग्यना वशथी ते शरीरने नत्पन्न करवालायक चोकसज परणुन तेनीपासे घसमा आवे , एम जो कहीश, तो बीजा पदमां पण तेमज जाणवू. । २३ । (हवे अहीं