________________
ए इमात्मनो जमस्यार्थपरिच्छेदं पराकरोति । तं पुनरिच्छता चैतन्यस्वरूपताऽस्य खीकरणीया । १०२ । ननु शानवानह मितिप्रत्ययादात्महानयोर्नेदः । अन्यथा धनवानितिप्रत्ययादपि धनधनवतोर्नेदानावानुषङ्गात् । तदसत् । १०३ । यतो ज्ञानवानह मिति नात्मा नवन्मते प्रत्येति जमत्वैकान्तरूपत्वाद् घटवत् । १० । सर्वथा जमश्च स्यादात्मा झानवानह मितिप्रत्ययश्च स्यादस्य विरोधाऽनावादिति मानिऎषीस्तस्य तथोत्पत्यसम्नवात् । ज्ञानवानह मिति हि प्रत्ययो नाऽगृहीते झानाख्ये विशेषणे विशेष्ये चात्मनि नातूत्पद्यते स्वमत विरोधात् “ नागृहीतविशेषणा विशेष्ये बुद्धिः" इति वचनात् । १०५ । गृहीतयोस्तयोरुत्पद्यत ~~ ~~
www
w wwwws जाणपणाने दूर करे जे; अने आत्माने पदार्थोनुं जाणपणुं थाय ने, एम तो तारे मानवू ले ; अने तेम मानती वेलाए तारे पाईं आत्मानुं चैतन्यस्वरूप स्वीकार पमशे. । १० । 'हुँ ज्ञानवाला ढुं'.एवी प्रतीतिथी आत्मा अने ज्ञानवच्चे निनपणुं जे; केमके जो एम न होय तो 'धनवालो बुं' एवी प्रतीतिथी पण धन अने धनवान्वच्चे अनिन्नपणुं थशे; एम जो कहीश तो ते असत्य ; । १०३ । केमके तारा मतमां, आत्माने घमानी पेठे एकांत जम मानेलो होवाथी 'हुं झानवालो बुं' एवी तेने प्रतीति थती नथी. । १० । आत्मा सर्वथा जम होय ! अने विरोध न होवाथी 'हुं ज्ञानवालो बुं' एवी मने प्रतीति पण थाय! एवो निर्णय पण तुं न करजे ? केमके आत्माने तेवी नत्पत्ति संभवतीज नथी ; कारणके ज्ञान नामर्नु विशेषण अने आत्मा नामनुं विशेष्य ग्रहण कर्याविना 'हुं ज्ञानवालो बुं' एवी प्रतीति, तारा पोताना मतमा विरोध आववाथी कदापि पण थती नथी ; केमके 'विशेषण ग्रहण कर्याविनानी विशेष्यमां बुद्धि थती नथी' एवं शास्त्रनुं वचन . I. १०५ । ते बन्नेने विशेषण विशेष्यतरिके ग्रहण करते ते