________________
..
--- ए णतया प्रतीतेः । एज । नेदे तथाप्रतीतिरितिचेन्न । कथंचित्तादात्म्याऽनावे सामानाधिकरण्यप्रती तेरदर्शनात् । एए । यष्टिः पुरुष इत्यादिप्रतीतिस्तु नेदे सत्युपचारादृष्टा । न पुनस्तात्विकी । उपचारस्य तु बीजं पुरुषस्य यष्टिगतस्तब्धत्वादिगुणैरनेदः । उपचारस्य मुख्यार्थस्पर्शित्वात् । १० । तथा चात्मनि झाताहमितिप्रतीतिः कथंचिच्चेतनात्मतां गमयति । तामन्तरेण झाताह मितिप्रतीतेरनुपपद्यमानत्वाद घटादिवत् । न हि घटादिरचेतनात्मको झाताह मितिप्रत्येति । १०१ । चैतन्ययोगाऽनावादसौ न तथा प्रत्येतीतिचेन्न । अंचेतनस्यापि चैतन्ययोगाच्चेतनोऽहमिति प्रतिपत्तेरनन्तरमेव निरस्तत्वादित्यचेतनत्वं सि~
~~~ ~~~~ ~~icroresमके 'हुँ जाणनार बुं' एवी तो तुल्य योगवमे प्रतीति थाय . । ए। नेदमां तवी प्रतीति , एम जो कहीश तो ते युक्त नथी ; केमके तदात्मपणानो थोमो पण नाव न होते ते तुल्य योगवाली प्रतीति देखाती नथी; । एए। कारणके 'लाकमी ते पुरुष डे' इत्यादि प्रतीति तो नेद होते बते उपचारथी देखाएली ने, पण खरेखरी नथी; अहीं लाकमीमां रहेला स्तब्धपणादिक गुणोवमे पुरुषनो जे अनेद बे ते उपचारनुं मूल ने, केमके नपचार, मुख्य अर्थने फक्त स्पर्शन करे . । १० । वली 'हुँ जाणनार टुं' एवी प्रतीति आत्मामां कंश्क
चैतन्यपणुं नणावे डे, केमके तेविना 'हुं जाणनार बुं' एवी प्रतीति घटादिकनी पेठे थती नथी ; कारणके अचेतन एवा घटादिक, 'हुं जाएनार बुं' एवी प्रतीति करी शकता नथी; । १०१। चैतन्ययोगना अन्नावथी ते घटादिक तेवी प्रतीति करी शकता नथी, एम जो कहीश तो ते युक्त नथी; केमके अचेतनने पण, 'चैतन्यनना योगथ) हुं चेतन. बुं' एवी रीतना स्वीकारनुं तो नपरज खमन कर्यु ले; तेटलामाटे जम एवा आत्माने अचेतनपणुं सिह थयु, अने ते अचेतनपj. पदार्थना