________________
ए चेतसा । । ७६ । यदि हि किंचित्करणमान्तरमेकान्तेन निन्नमुप. दी ते ततः स्यादृष्टान्तदार्टान्तिकयोः साधर्म्य । न च तथाविधमस्ति । ७७ । न च बाह्यकरणगतो धर्मः सर्वोऽप्यान्तरे योजयितुं शक्यते । अन्यथा दीपेन चकुषा देवदत्तः पश्यतीत्यत्रापि दीपादिवच्चकुषोऽप्येकान्तेन देवदत्तस्य नेदः स्यात् । तथाच सति लोकप्रतीतिविरोध इति । ७ । अपिच साध्य विकलोऽपि वासीवईकिदृष्टान्तस्तथाहि । ए । नायं वईकिः काष्टमिदमनया वास्या घटयिष्य इत्येवं वासिग्रहणपरिणामेनाऽपरिणतः सन् तामग्रहीत्वा घटयति । किंतु तथा परिणतस्तां गृहीत्वा तथा परिणामेन वासिरपि तस्य काष्टस्य घटने व्याप्रियते । पुरुषोऽपि । ए। इत्येवंतवणैकार्थसाधकत्वाशसिवईक्यो.
नेमके 'दातरमांवमे कापे ने, अने मनवमे मेरुप्रते जाय . ' । ६ । वनी जो एकांतनिन्न एबुं कंज्ञक अंतरंग करण देखामवामां आवे तो दृष्टांत अने दार्टीतिकतुल्यपणुं थाय, अने तेम तो नथी. । ७ । वनी बाह्यकरणनो सर्व धर्म कंश अंतरंगकरणमा जोमी शकाय नही; अने जो एम न होय तो 'देवदत्त दीपकवमे आंखेकरीने जुए डे' ए वाक्यमां पण देवदत्तने दीपकादिकनी पेठे आंखनुं पण एकांते निन्नपणुं प्राप्त थाय ; अने तेम थवाथी तो लोकोनी प्रतीतिनो विरोध पाय. | 0 | वत्नी आ वासना अने सुतारनुं दृष्टांत लागु पण परतुं नधी; ते कहे . । नए । 'आ काष्टने ढुं आ वांसनावमे घमीश' एवीरीतना, वांसलो लेवाना परिणामवालो थयाविना, सुतार वांसलो लेतो नथी, अने घम्तो पण नथी; पण तेवो परिणाम थयो के तुरत ते वांसलो लेग्ने घमे , अने तेवा परिणामवमे वांसतो पण ते काष्ट धमवामां वपराय बे, अने सुतार पण वपराय . । ए० । एवीरीते शांसलो अने सुतार, तेवीरीतनां एकज कार्यने साधनारा होवाथी, तेल