________________
एवं
रभेदोऽप्युपपद्यते । तत्कथमनयोर्भेदएवेत्युच्यते । १ । एवमात्मापि विवचितमर्थमनेन ज्ञानेन कास्यामीति ज्ञानग्रहणपरिणामवान् ज्ञानं गृहीत्वार्थं व्यवस्यति । ततश्च ज्ञानात्मनोरुनयोरपि संवित्तिलक्षणैककार्यसाधकत्वादनेद एव । ७२ । एवं कर्तृकरणयोरभेदे सिरे संवित्तिलऋणं कार्यं किमात्मनि व्यवस्थितं याहोस्विविषये इति वाच्यं । ७३ । आत्मनि चेत् सिदं नः समीहितं । विषये चेत्कथमात्मनोऽनुद्भवः प्रतीयते । अथ विषयस्थितसंवित्तेः सकाशादात्मनोऽनुनवस्तर्हि किं न पुरुषान्तरस्यापि तद्वेदाविशेषात् । ९४ । अथ ज्ञानात्मनोरभेदपदे कथं कर्तृकरणनाव इति चेत् । ननु यथा सर्प आत्मानमात्मना वेष्टयतीत्यत्र
नेदे यथा कर्तृकरणभावस्तथात्रापि । ९५ । अथ परिकल्पितोऽयं कर्तृकरणनाव इति चेष्टनावस्थायां प्रागवस्था विलक्षणगति निरोधलक
वच्चे नेद पण प्राप्त थाय बे ; । ए१ । तेम आत्मा पण विवक्षित पदार्थ ने 'हुं ज्ञानवमे जाणीश' एवा, ज्ञानने लेवाना परिणामवालो थयो थको ज्ञानने लेश्ने पदार्थने जाणे ; तेथी ज्ञान ने आत्मा बन्नेने साथेज, जाणवारूप कार्यनुं साधकपणुं होवाथी, तेन वच्चे - दज बे. । ९२ । एवीरी ते कर्ताकरणनो द सिन् होते बते जाणवारूपकार्य, शुं प्रात्मामा रह्युं बे ? के पदार्थना विषयमा रह्युं बे ? ते बोलवु . । ९३ । जो आत्मामां होय तो तो मारुं इच्छित सि
युं ; ने जो विषयमां होय तो आत्माने अनुभव केम थाय ? वली जो विषयमा रहेला जाणपणाथी आत्माने अनुभव थतो होय, तो बीजा पुरुषने केम न थाय ? केमके ते नेदमां कई फेरफार नथी । ए४ । वली कदाच एम कहीश के ज्ञानयात्माना अदपक्षमां कर्ताकरणमो नाव कम होय ? तो सर्प ' पोताने पोतावमे ' वींटे बे, ए वाक्यमां, अभेदमां पण जेम कर्ताकरणनो नाव बे, तेम यहीं पण जावो. । ९५ ।