________________
------
ततस्तस्यैतौ वनावाविति कथं सम्बन्धः। सम्बन्धनिबन्धनस्य समवायान्तरस्यानवस्थानयादनन्युपगमात् । ७२ । अथाऽनिन्नौ ततः समवायमात्रमेव । न तौ। तदव्यतिरिक्तत्वात्तत्वरूपवदिति । ७३ । किंच यथा शह समवायिषु समवाय इति मतिः समवायंविनाप्युपपन्ना। तथा श्हात्मनि ज्ञानमित्ययमपि प्रत्ययस्तं विनैव चेउच्यते तदा को दोषः । ०४ | अथात्मा कर्ता । ज्ञानं करणं । कर्तृकरणयोश्च वईकिवासीवद्भेद एव प्रतीतस्तत्कथं ज्ञानात्मनोरनेद इतिचेन्न । दृष्टान्तस्य वैषम्यात् । ५। वासी हि बाह्यं करणं । ज्ञानं चान्यन्तरं । तत्कथमनयोः साधर्म्य । नचैवं करणस्य हैविध्यमप्रसिई । यदादु दणिकाः । =|करणं हिविधं झेयं । बाह्यमान्यन्तरं बुधैः ॥ यथा बुनाति दात्रेण । मेरुं गच्छति
~
~
~
~
~
~
~
~
~
~
~
~
~
~
~
~
~
~
~
~
~
~
~
~
~
~
~
~
~
~
~
~
~
~
~
~
~
~
~
~
~
~
~
~
~
जो निन्न होय तो 'आ तेना खन्नावो' एवो संबंध केम थाय ? केमके संबंधना कारणरूप बीना समवायने तो अनवस्थाना जयथी खीकार्यों नथी. । । हवे जो अनिन्न होय तो ते मात्र समवायन बे; पण स्वन्नावो नथी; केमके तेना स्वरूपनी पेठे तेन तेनाथी जूदा नथी. । ७३ । वत्नी 'आ समवायिनमा समवाय डे' एवी बुद्धि तो जेम समवायविना पण नत्पन्न यश, तेमन 'आ आत्मामां ज्ञान डे' एवी प्रतीतिने पण, ते समवायविनानीज जो कहीयें, तो शुं दूषण ? । ७४ । आत्मा कर्ता बे, अने ज्ञान करण डे; अने कर्ताकरणनो नेद सुतार अने वासलानी पेठे प्रसिझन डे; माटे ज्ञान अने आत्मानो अन्नेद केम होय ? एम जो कहीश तो ते युक्त नथी, केमके ते दृष्टांतने विषमपणुं , । "५ । कारणके वांसलो तो बाह्यकरण डे, अने झान अंतर- करण डे; माटे तेनुं सधर्मीपणुं क्याथी होय? पत्नी एवां बे प्रकारनां करणो कंश अप्रसिइ नर्थी, केमके वैयाकरणीउ कहे ने के, बाह्य अने अन्यंतर एम बे प्रकारचें करण विधानोए जाणवू;