________________
परिशिष्टम् ] समयसारः ।
५६७ पूर्ण निःसपत्नस्वभावं ॥२७६ ॥ मुक्तामुक्तैकरूपो यः कर्मभिः संविदादितः । अक्षयं परमात्मानं ज्ञानमूर्तिं नमाम्यहं ॥ १ ॥ ___ अथ द्रव्यास्यादेशवशेनोक्तां सप्तभंगीमवतारयामः-स्यादस्ति द्रव्यं १ स्यान्नास्ति द्रव्यं २ स्यादस्ति नास्ति च द्रव्यं ३ स्यादवक्तव्यं द्रव्यं ४ स्यादस्ति चावक्तव्यं च द्रव्यं ५ स्यान्नास्ति चावक्तव्यं च द्रव्यं ६ स्यादस्ति च नास्ति चावक्तव्यं च द्रव्यं ७ इति । अत्र सर्वथात्वनिषेधको नैकांतद्योतकः कथंचिदर्थः स्याच्छब्दो निपातः । तत्र खद्रव्यक्षेत्रकालभावैरादिष्टमस्ति द्रव्यं परद्रव्यक्षेत्रकालभावैरादिष्टं नास्ति द्रव्यं । स्वपरद्रव्यक्षेत्रकालभावैरादिष्टमस्ति च नास्ति च द्रव्यं । स्वद्रव्यक्षेत्रकालभावैः परद्रव्यक्षेत्रकालभावैश्च युगपदादिष्टमवक्तव्यं ख-द्रव्य-क्षेत्र-काल-भावैर्युगपत्स्वपरद्रव्यक्षेत्रकालभावैश्चादिष्टमस्ति चावक्तव्यं द्रव्यं । परद्रव्यक्षेत्रकालभावैः युगपत्स्वपरद्रव्यक्षेत्रकालभावैश्वादिष्टं नास्ति चावक्तव्यं द्रव्यं । खद्रव्यक्षेत्रकालभावैः परद्रव्यक्षेत्रकालभावैश्च युगपत्स्वपरद्रव्यक्षेत्रकालभावैश्वादिष्टमस्ति च नास्ति चावक्तव्यं च द्रव्यमिति । इति सप्तभंगी समाप्ता ॥ इति परिशिष्टं। तशून्योऽहं । जगत्त्रयेऽपि कालत्रयेपि मनोवचनकायैः कृतकारितानुमतैश्च शुद्धनिश्चयेन तथा सर्वजीवाः । इति निरन्तरं भावना कर्तव्या । इति परिशिष्टम् । चंद्ररूपज्योति ऐसा कहना तब भेदरूपक अलंकार है । तथा अमृतचंद्रज्योति ऐसा ही आत्माका नाम कहो तब अभेदरूपक अलंकार होता है। इसके विशेषणोंकर चंद्रमासे व्यतिरेक भी है क्योंकि ध्वस्तमोह विशेषण तो अज्ञान अंधकार दूर होना जताता है और निर्मल पूर्ण विशेषण लांछनरहितपना पूर्णपना जताता है । निस्सपत्नस्वभावविशेषण राहुबिंबसे व बादल आदिसे आच्छादित न होना बतलाता है । समंतात् चलन है वह सब क्षेत्र सब कालमें प्रतापरूप प्रकाश करना बतलाता है । ऐसा चंद्रमा नहीं है । अमृतचंद्र ऐसा टीकाकारने अपना नाम भी सूचित किया है और इसका समास बदलकर अर्थ किया जाय तब अनेक अर्थ होते हैं सो यथासंभव जानने ॥ यहांतक गाथा तो ४१५ हुई और कलशकाव्य २७६ हुए । श्लोकसंख्या १२००० है ।
सवैया इकतीसा। सुखविशुद्धज्ञानरूप सदा चिदानंद करता न भोगता न परद्रव्यभावको, मूरत अमूरत जे आनद्रव्य लोकमांहि तेभी ज्ञानरूप नहीं न्यारे न अभावको। ... यहै जानि ज्ञानी जीव आपकू भजै सदीव ज्ञानरूप सुखतूप आन न लगावको, कर्म कर्मफलरूप चेतनाकू दूरि टारि ज्ञानचेतना अभ्यास करे शुद्ध भावको ॥ १ ॥ इसप्रकार समयसारग्रंथकी आत्मख्याति नाम टीकाकी वचनिकामें सर्वविशुद्धज्ञानका परिशिष्टरूप अधिकार पूर्ण हुआ ॥ इति परिशिष्ट ।