________________
समयसारः ।
४१
कगम्यमहिमा व्यक्तोयमास्ते ध्रुवं नित्यं कर्मकलंकपंकविकलो देवः स्वयं शाश्वतः ॥ १२ ॥ " "आत्मानुभूतिरिति शुद्धनयात्मिका या ज्ञानानुभूतिरियमेव किलेति बुद्धा | आत्मानमात्मनि निवेश्य सुनिष्प्रकंपमेकोस्ति नित्यमवबोधघनः समंतात् ॥ १३ ॥” ॥ १४ ॥ जो पस्सदि अप्पाणं अबद्धपुढं अणण्णमविसेसं । अपदेससुत्तमज्झं पस्सदि जिणसासणं सव्र्व्वं ॥ १५ ॥ यः पश्यति आत्मानं अबद्धस्पृष्टमनन्यमविशेषम् । अपदेशसूत्रमध्यं पश्यति जिनशासनं सर्वम् ॥ १५ ॥ येयमबद्धस्पृष्टस्यानन्यस्य नियतस्याविशेषस्यासंयुक्तस्य चात्मनोनुभूतिः सा खल्वखिलस्य जिनशासनस्यानुभूतिः श्रुतज्ञानस्य स्वयमात्मत्वात्ततो ज्ञानानुभूतिरेवात्मानुभूतिः किंतु तदानीं सामान्यविशेषा विर्भाव तिरोभावाभ्यामनुभूयमानमपि ज्ञानमबुद्धलुब्धानां न स्वदते । तथाहि —यथा विचित्रव्यंजनसंयोगोपजातसामान्यविशेषतिरोभावाविर्भावाभ्यामपीतत्वादिधर्मेषु सुवर्णवत् असंजुतं असंयुक्तमसंबद्धं रागादिविकल्परूपभावकर्मरहितं निश्चयनयेनोष्णरहितजलवदिति तं सुद्धणयं वियाणीहि तं पुरुषमेवाभेदनयेन शुद्वनयविषयत्वाच्छुद्धात्मसाधकत्वाच्छुद्धाभिप्राय परिणतत्वाच्च शुद्धं विजानीहीति भावार्थः॥ १४ ॥ अथ द्वितीयगाथायां या पूर्वं भणिता शुद्धात्मानुभूतिः सा चैव निर्विकारस्वसंवेदनज्ञानानुभूतिरिति प्रतिपादयति ; - जो पस्सदि यः कर्त्ता पश्यति जानात्यनुभवति । कं । अप्पाणं शुद्धात्मानं । किंविशिष्टं । अबद्धपुटुं अबद्धस्पृष्टं । अत्र बंधशब्देन संश्लेषरूपबंधो ग्राह्यः । स्पृष्टशब्देन तु संयोगमात्रमिति । द्रव्यकर्मनो कर्मभ्यामसंस्पृष्टं जले बिसिनीपत्रवत् । अणणं अनन्यं मृत्तिकाद्रव्यवत् | अविसेसं अविशेषमभिन्नं सुवर्णवत् नियतमवस्थितं समुद्रवत् असंयुक्तं परद्रव्यसंयोगरहितं निश्चयनयेनोष्णरहित जलवदिति । नियतासंयुक्तविशेषणद्वयं सूत्रे नास्ति । कथं लभ्यत इति चेत् सामर्थ्यात् । तदपि कथं, श्रुतप्रकृत सामर्थ्ययुक्तो हि भवति सूत्रार्थः इति वचनात् । है । आगे शुद्ध नयका विषयभूत आत्माकी अनुभूति है वही ज्ञानकी अनुभूति है ऐसा आगेकी गाथाकी सूचना के अर्थरूप काव्य कहते हैं " आत्मानु" इत्यादि । अर्थइसप्रकार जो पूर्वकथित शुद्धनयस्वरूप आत्माकी अनुभूति ( अनुभव ) है वही इस ज्ञानकी अनुभूति है ऐसा अच्छीतरह जानकर तथा आत्मामें आत्माको निश्चल स्थापनकर सदा सबतरफ एक ज्ञानघन आत्मा है - ऐसा देखना ॥ भावार्थ- पहले सम्यग्दर्शनको प्रधानकर कहा था अब ज्ञानको मुख्यकर कहते हैं कि यह शुद्धनयके विषयस्वरूप आत्माकी अनुभूति है वही सम्यग्ज्ञान है ॥ १४ ॥
इसी अर्थरूप गाथा कहते हैं; - [ यः ] जो पुरुष [ आत्मानं ] आत्माको [ अबद्धस्पृष्टं ] अबद्धस्पृष्ट [ अनन्यं ] अनन्य [ अविशेषं ] अविशेष तथा उपलक्षणसे नियत असंयुक्त इन स्वरूप [ पश्यति ] देखता है वह [ सर्व
६ समय ०