SearchBrowseAboutContactDonate
Page Preview
Page 465
Loading...
Download File
Download File
Page Text
________________ ४५२ रायचन्द्रजैनशास्त्रमालायाम् । [ सर्वविशुद्धज्ञान जह सिपिओ उ करणेहिं कुव्व ण य सो उ तम्मओ होइ । तह जीवो करणेहिं कुव्वइ ण य तम्मओ होइ ॥ ३२० ॥ जह सिप्पिओ उ करणाणि गिइ ण सो उम्मओ होइ । तह जीवो करणाणि उ गिहइ ण य तम्मओ होइ ॥ ३५९ ॥ जह सिप्पिउ कम्मफलं भुंजदि ण य सो उ तम्मओ हो । तह जीवो कम्मफलं भुंजइ ण य तम्मओ होइ ॥ ३५२ ॥ एवं ववहारस्स उवत्तव्वं दरिसणं समासेण । कुट्टकादिकरणैरुपकरणैः सह तन्मयो न भवति । तथैव ज्ञानी जीवोऽपि निष्क्रियवीतराग स्वसंवेदनज्ञानच्युतः सन् ज्ञानावरणादिद्रव्यकर्माणि करोति । कैः कृत्वा ? मनोवचन काय व्यापाररूपैः कर्मोत्पादकरणैरुपकरणैः तथैव च कर्मोदयवशान्मनोवचन कायव्यापाररूपाणि कर्मोत्पादकरणान्युपकरणानि संश्लेषरूपेण व्यवहारनयेन गृह्णाति तथापि ज्ञानावरणादिद्रव्य कर्ममनोवचनकाय व्यापाररूपकर्मोत्पादकोपकरणैः सह टंकोल्कीर्गज्ञायकत्वेन भिन्नत्वात्तन्मयो न भवति । तथैव च स एव शिल्पी सुवर्णकारादिः सुवर्णकुंडलादिकर्मणि कृते सति यत्किमध्यशनपानादिकं मूल्यं लभते भुंक्ते च तथापि तेनाशनपानादिना तन्मयो न भवति । तथा जीवोऽपि शुभाशुभकर्मफलं बहिरंगेन दृष्टाशनपानादिरूपं निजशुद्धात्म भावनोत्थमनोहरा नंदसुखास्वादमलभमानो भुंक्ते न च तन्मयो भवति । एवं ववहारस्स उवत्तव्वं दंसणं सनासेग एवं करता है । [च] तौभी [ तन्मयो न भवति ] उससे तन्मय नहीं होता । [ यथा ] . जैसे [ शिल्पिकः ] शिल्पी करणैः ] हथौड़ा आदि कारणोंते [ करोति ] कर्म करता है । [तु सः ] परंतु वह [ तन्मयो न भवति ] उनसे तन्मय नहीं होता [ तथा ] उसी तरह [ जीवः ] जीव [ करणैः करोति ] भी मनवचन काय आदि कारणोंसे कर्मको करता है [ च ] तौभी [ तन्मयो न भवति ] उनसे तन्मय नहीं होता । [ यथा ] जैसे [ शिल्पिकः ] शिल्पी [करणानि ] करणों को [ गृह्णाति ] ग्रहण करता है [ तु ] तौभी [ स तु ] वह [ तन्मयो न भवति ] उनसे तन्मय नहीं होता [ तथा ] उसीतरह [जीवः ] जीव [ करणानि गृह्णाति ] मनवचन कायरूप करणों को ग्रहण करता है [ तु च ] तौ भी [ तन्मयो न भवति ] उनसे तन्मय नहीं होता । [ यथा ] जैसे [ शिल्पी तु ] शिली [ क 1 फलं ] आभूषणादिकमोंके फलको [ भुंके] भोगता है [ तु च ] तौ भी [ सः ] वह उनसे [ तन्मयो न भवति ] तन्मय नहीं होता [ तथा जीवः ] उसी तरह जीव भी [ कर्मफलं ] सुख दुःख आदि कर्म के फलको [ भुंके ] भोगता है [ च ] परंतु [ तन्मयो न भवति ] उनसे तन्मय नहीं होता । [ एवं तु ] इस तरह से तो [ व्यवहारस्य दर्शनं ] व्यवहारका मत [ समासेन ] संक्षेप [ वक्तव्यं ]
SR No.022398
Book Titlesamaysar
Original Sutra AuthorN/A
AuthorManoharlal Shastri
PublisherJain Granth Uddhar Karyalay
Publication Year1919
Total Pages590
LanguageSanskrit, Hindi
ClassificationBook_Devnagari
File Size19 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy