SearchBrowseAboutContactDonate
Page Preview
Page 408
Loading...
Download File
Download File
Page Text
________________ अधिकारः ८] समयसारः। पण्णाए चित्तव्यो जो दट्ठा सो अहं तु णिच्छयओ। अवसेसा जे भावा ते मज्झ परेत्ति णायव्वा ॥ २९८ ॥ पण्णाए वित्तव्वो जो णादा सो अहं तु णिच्छयदो। अवसेसा जे भावा ते मज्झ परेत्ति णादव्वा ॥ २९९॥ युग्मं ॥ प्रज्ञया गृहीतव्यो यो दृष्टा सोऽहं तु निश्चयतः । अवशेषा ये भावास्ते मम परा इति ज्ञातव्याः ॥ २९८॥ मे भाषा ते मम परा इति ज्ञातव्याः । प्रज्ञया गृहीतव्यो यो ज्ञाता सोऽहं तु निश्चयतः, अवशेषा ये भावा ते मम परा इति ज्ञातव्याः चेतनाया दर्शनज्ञानविकल्पानतिक्रमणाच्चेतयितृत्वमेव दृष्टुत्वं ज्ञातृत्वं चात्मनः स्खलक्षणमेव । ततोहं द्रष्टारमात्मानं गृण्हामि । यत्किल गृह्णामि तत्पश्याम्येव, पश्यन्नेव पश्यामि, पश्यतैव पश्यामि, पश्यते एव पश्यामि, पश्यत एव पश्यामि, पश्यत्येव पश्यामि, पश्यंतमेव पश्यामि । अथवा न पश्यामि, न पश्यन् पश्यामि, न पश्यता पश्यामि, न पश्यते पश्यामि, न पश्यतः पश्यामि, न पश्यति पश्यामि, न पश्यंतं पश्यामि । किंतु सर्वविशुद्धो दृङ्मात्रो भावोऽस्मि । अपि च ज्ञातारमात्मानं गृहामि यत्किल गृण्हामि तज्जानाम्येव, जानन्नेव जानामि, जानतैव जानामि, जानते एव जानामि, जानत एवं जानामि, जानत्येव जानामि, जानंतमेव जानामि । अथवा न जानामि, न जानन् जानामि, न जानतैव जानामि, न जानते जानामि, न जानतो जानामि, न जानति जानामि, न जानंतं जानामि । किं तु सर्वविशुद्धो ज्ञप्तिमात्रो भावोऽस्मि । ननु कथं चेतना दर्शनज्ञानविकल्पौ नातिक्रामति येन चेत__ आगे कहते हैं कि शुद्ध चैतन्यमात्र तो ग्रहण कराया परंतु सामान्य चेतना दर्शन ज्ञान सामान्यमय है इसलिये अनुभवमें दर्शन ज्ञानस्वरूप आत्माका अनुभव ऐसा करना;[प्रज्ञया गृहीतव्यः ] प्रज्ञाकर ऐसे ग्रहण करना कि [यो द्रष्टा ] जो देखनेवाला है [ स तु] वह तो [ निश्चयतः ] निश्चयसे [अहं ] मैं हूं [ अवशेषा ये भावाः] अवशेष जो भाव हैं [ते मम पराः] वे मुझसे पर हैं [इति ज्ञातव्याः ] ऐसा जानना तथा [ प्रज्ञया गृहीतव्यः ] प्रज्ञाकर ही ग्रहण करना कि [ यो ज्ञाता ] जो जाननेवाला है [ स तु ] वह तो [ निश्चयतः ] निश्चयसे [अहं ] मैं हूं [अवशेषा ये भावाः ] अवशेष जो भाव हैं [ते ] वे [ मम पराः ] मुझसे पर हैं [ इति ज्ञातव्याः ] ऐसा जानना ॥ टीका–जिसकारण चेतनामें दर्शन ज्ञानके भेदका उल्लंघन नहीं है इसकारण चेतकपनेकी तरह दर्शकपना व ज्ञातापना आत्माका निजलक्षण ही है । इसलिये ऐसा अनुभव करना कि मैं देखनेवाला आत्माको ग्रहणकरता हूं जो निश्चयसे ग्रहण करता हूं सो देखता ही हूं देखता हुआ ही देखता हूं देखते हुएकर ही देखता हूं देखते हुएके लिये ही देखता हूं देखते हुएसे ही
SR No.022398
Book Titlesamaysar
Original Sutra AuthorN/A
AuthorManoharlal Shastri
PublisherJain Granth Uddhar Karyalay
Publication Year1919
Total Pages590
LanguageSanskrit, Hindi
ClassificationBook_Devnagari
File Size19 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy