SearchBrowseAboutContactDonate
Page Preview
Page 400
Loading...
Download File
Download File
Page Text
________________ ३८७ अधिकारः ८] समयसारः । यथा बंधांश्छित्वा च बंधनबद्धस्तु प्राप्नोति विमोक्षं । तथा बंधांश्छित्वा च जीवः संप्राप्नोति विमोक्षं ॥ २९२ ॥ कर्मबद्धस्य बंधच्छेदो मोक्षहेतुः, हेतुत्वात् निगडादिबद्धस्य बंधच्छेदवत् । एतेन उमयेऽपि पूर्व आत्मबंधयोर्द्विधाकरणे व्यापार्यते ॥ २९२ ॥ किमयमेव मोक्षहेतुः ? इतिचेत्; बंधाणं च सहावं वियाणिओ अप्पणो सहावं च । बंधेसु जो विरजदि सो कम्मविमोक्खणं कुणई ॥ २९३ ॥ रादिदर्शनं यथा जैनमते निर्विकल्पं कथ्यते तथा बौद्धमते ज्ञानं निर्विकल्पं भण्यते परंतु तन्निविकल्पमपि विकल्पजनकं भवति । जैनमते तु विकल्पस्योत्पादकं भवत्येव न किंतु स्वरूपेणैव सविकल्पमिति तथैव स्वपरप्रकाशकं चेति । तत्र परिहारः-कथंचित्सविकल्पमपि च कथं चिन्निविकल्पं च । तद्यथा-यथा विषयानंदरूपं सरागस्वसंवेदनज्ञानं सरागसंवित्तिविकल्परूपेण सविकल्पमपि शेषानीहितसूक्ष्मविकल्पानां सद्भावेऽपि सति तेषां मुख्यत्वं नास्ति तेन कारणेन निर्विकल्पमपि भण्यते । तथापि स्वशुद्धात्मसंवित्तिरूपं वीतरागस्वसंवेदनज्ञानमपि स्वसंवित्त्याकारैकविकल्पेन सविकल्पमपि बहिर्विषयानीहितसूक्ष्मविकल्पानां सद्भावेऽपि सति तेषां मुख्यत्वं नास्ति तेन कारणेन निर्विकल्पमपि भण्यते । यत एवेहापूर्वस्वसंवित्त्याकारांतर्मुख्यप्रतिभासेऽपि बहिर्विषयानी हितसूक्ष्मविकल्पा अपि संति तत एव कारणात् स्वपरप्रकाशकं च सिद्धं इदं निर्विकल्पसविकल्पस्य । तथैव स्वपरप्रकाशकस्य च ज्ञानस्य च व्याख्यानं यथागमाध्यात्मतर्कशास्त्रानुसारेण विशेषेण व्याख्यायते तदा महान् विस्तरो भवति स चाध्यात्मशास्त्रत्वान्न कृतः । एवं मोक्षपदार्थसंक्षेपसूचनार्थ प्रथमस्थले गाथासप्तकं गतं ॥ २९२ ॥ अथ किमयमेव मोक्षमार्ग? इति चेत्;-बंधाणं च सहावं वियाणि, भावबंधानां मिथ्यात्वरागादीनां स्वभावं ज्ञात्वा कथं ज्ञात्वा ? । मिथ्यात्वस्वभावो हेयोपादेयविषये विपरीताभिनिवेशो भण्यते रागामोक्षको पाता है ॥ टीका-कर्मके बंधनको छेदना मोक्षका कारण है क्योंकि यह छेदना ही वहां कारण है । जैसे बेडी सांकल आदिकर बंधे पुरुषके सांकलका बंध काटना ही छूटनेका कारण है उसी तरह इसकथनसे पहले कहे गये जो दो प्रकारके पुरुष 'एक तो बंधका स्वरूप जाननेवाला और एक बंधकी चिंता करनेवाला' उन दोनोंको आत्मा और बंधके जुदे २ करनेमें प्रेरणाकर व्यापार कराया गया है अर्थात् उपदेशकर उद्यम कराया है ॥२९२ ॥ फिर पूछते हैं कि कर्मबंधनका छेदना मोक्षका कारण कहा वह इतना ही मोक्षका कारण है क्या ? ऐसा पूछनेपर उत्तर कहते हैं;-[बंधानां च स्वभावं] बंधोंका स्वभाव [च ] और [ आत्मनः स्वभावं] आत्माका स्वभाव [विज्ञाय ] जान
SR No.022398
Book Titlesamaysar
Original Sutra AuthorN/A
AuthorManoharlal Shastri
PublisherJain Granth Uddhar Karyalay
Publication Year1919
Total Pages590
LanguageSanskrit, Hindi
ClassificationBook_Devnagari
File Size19 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy