________________
अधिकारः ७] समयसारः ।
३३३ एवं मिच्छादिट्ठी वदंतो बहुविहासु चिट्ठासु। . रायाई उवओगे कुव्वंतो लिप्पइ रयेण ॥ २४१॥
यथा नाम कोऽपि पुरुषः स्नेहाभ्यक्तस्तु रेणुबहुले । स्थाने स्थित्वा च करोति शस्त्रैर्व्यायामं ॥ २३७ ॥ छिनत्ति भिनत्ति च तथा तालीतलकदलीवंशपिंडीः। सचित्ताचित्तानां करोति द्रव्याणामुपघातं ॥ २३८॥ उपघातं कुर्वतस्तस्य नानाविधैः करणैः । निश्चयतश्चित्यतां किंप्रत्ययिकस्तु तस्य रजोबंधः ॥ २३९॥ यः स तु स्नेहभावस्तस्मिन्नरे तेन तस्य रजोबंधः । निश्चयतो विज्ञेयं न कायचेष्टाभिः शेषाभिः ॥ २४०॥ एवं मिथ्यादृष्टिवर्तमानो बहुविधासु चेष्टासु ।
रागादीनुपयोगे कुर्वाणो लिप्यते रजसा ॥ २४१॥ इह खलु यथा कश्चित् पुरुषः स्नेहाभ्यक्तः स्वभावत एव रजोबहुलायां भूमौ स्थितः शस्त्रव्यायामकर्म कुर्वाणः, अनेकप्रकारकरणैः सचित्ताचित्तवस्तूनि निघ्नन् रजसा बध्यते । तस्य कतमो बंधहेतुः ? न तावत्स्वभावत एव रजोबहुला भूमिः, स्नेहानभ्यक्तानामपि तत्रस्थानां तत्प्रसंगात् । न शस्त्रव्यायामकर्म, स्नेहानभ्यक्तानामपि तस्मात् तत्प्रसंगात् । सूत्रपंचकं तदनंतरमप्रतिक्रमणमप्रत्याख्यानं च बंधकारणं भवति न पुनः शुद्धात्मेति व्याख्यानमुख्यत्वेन अप्पडिकमणं इत्यादिगाथात्रयं चेति समुदायेन षट्पंचाशद्गाथाभिरष्टांतराधिकारैः बंधाधिकारे समुदायपातनिका । तद्यथा-बहिरात्मजीवसबंधिनो बंधकारणभूतस्य श्रृंगारसहितपात्रस्थानीयस्य मिथ्याज्ञानस्य नाटकरूपेण प्रविशतः सतः शांतरसपरिणतं वीतरागसम्यक्वाविनाभूतं भेदज्ञानप्रतिषेधं करोतीति उपदिशति;-जह णाम कोवि पुरिसो इत्यादि वाली [स्थाने ] जगहमें [ स्थित्वा च ] स्थित होकर [शस्त्रैः व्यायामं] हथियारोंसे व्यायाम [ करोति ] करता है वहां [ तालीतलकदलीवंशपिंडी] ताड़वृक्ष केलेका वृक्ष तथा वांसके पिंड इत्यादिकोंको [छिनत्ति ] छेदता है [च भिनत्ति ] भेदता है [ तथा ] और [ सचित्ताचित्तानां ] सचित्त व अचित्त [ द्रव्याणां ] द्रव्योंका [उपघातं ] उपघात [करोति ] करता है । इसप्रकार [ नानाविधैः करणैः ] नानाप्रकारके करणोंकर [ उपघातं कुर्वतः] उपघात करनेवाले [ तस्य ] उस पुरुषके [ खलु निश्चयतः] निश्चयसे [चिंत्यतां ] विचारो कि [ रजोबंधः तु] रजका बंध [किंप्रत्ययिकः] किसकारणसे हुआ है ? [ यातु] जो [तस्मिन् नरे] उस मनुष्यमें [ सस्नेहभावः] तेल आदिका