________________
रायचन्द्रजैनशास्त्रमालायाम् ।
[ निर्जराज्ञानं संस्तदपास्तरागरचनो नो बध्यते कर्मणा कुर्वाणोऽपि हि कर्म तत्फलपरित्यागैकशीलो मुनिः॥१५२॥" २२०१२२११२२२२२२३ ॥
पुरिसो जह कोवि इह वित्तिणिमित्तं तु सेवए रायं । तो सोवि देदि राया विविहे भोए सुहुप्पाए ॥ २२४ ॥ एमेव जीवपुरिसो कम्मरयं सेवदे सुहणिमित्तं । तो सोवि देइ कम्मो विविहे भोए सुहुप्पाए ॥ २२५ ॥ जह पुण सो चिय पुरिसो वित्तिणिमित्तं ण सेवदे रायं। तो सो ण देइ राया विविहे भोए सुहुप्पाए ॥ २२६॥ एमेव सम्मदिट्ठी विसयत्थं सेवए ण कम्मरयं । तो सो ण देइ कम्मो विविहे भोए सुहुप्पाए ॥ २२७ ॥
पुरुषो यथा कोपीह वृत्तिनिमित्तं तु सेवते राजानं । तत्सोऽपि ददाति राजा विविधान् भोगान् सुखोत्पादकान् ॥ २२४ ॥ एवमेव जीवपुरुषः कर्मरजः सेवते सुखनिमित्तं । तत्तदपि ददाति कर्म विविधान् भोगान् सुखोत्पादकान् ॥ २२५ ॥ यथा पुनः स एव पुरुषो वृत्तिनिमित्तं न सेवते राजानं । तत्सोऽपि न ददाति राजा विविधान् भोगान् सुखोत्पादकान् ॥ २२६॥ एवमेव सम्यग्दृष्टिः विषयार्थ सेवते न कर्मरजः ।
तत्तन्न ददाति कर्म विविधान् भोगान् सुखोत्पादकान् ॥ २२७॥ भावेन परिणतो भवति तदा स्वस्थभावच्युतः सन्नज्ञानत्वं गच्छेत् । तस्य संवरपूर्विका निर्जरा नास्तीति भावार्थः-इत्यन्वयदा तगाथा गता ॥ २२०२२१४२२२।२२३ ॥ ___ अथ सरागपरिणामेन बंधः, तथैव वीतरागपरिणामेन मोक्षो भवतीति दृष्टांतदाताभ्यां समर्थयति;-यथा कश्चित्पुरुषः, वृत्तिनिमित्तं राजानं सेवते ततः सोऽपि राजा तस्मै सेवकाय साथ जोड़ता नहीं परंतु जो कर्मको कर्ता हुआ उसके फलकी इच्छा करे वही उसका फल पाता है । इस कारण जो ज्ञानी ज्ञानरूप हुआ प्रवर्ते और कर्मके करनेमें राग न करे तथा उसके फलकी आगामी इच्छा न करे वह मुनि कर्मोंसे नहीं बंधता ॥ २२० २२१।२२२।२२३ ॥
आगे इस अर्थको दृष्टांतसे दृढ करते हैं;-यथा] जैसे [इह] इस लोकमें [कोपि पुरुषः ] कोई पुरुष [ वृत्तिनिमित्तं तु] आजीविकाकेलिये [राजानं] राजाको [ सेवते] सेवे [तत् ] तो [ स राजापि] वह राजा भी उसको [सुखोत्पादकान् ] सुखके उपजानेवाले [ विविधान् ] अनेक प्रकारके [ भो