SearchBrowseAboutContactDonate
Page Preview
Page 278
Loading...
Download File
Download File
Page Text
________________ अधिकारः ५ ] समयसारः । २६५ देव संवरः । “यदि कथमपि धारावाहिना बोधनेन ध्रुवमुपलभमानः शुद्धमात्मानमास्ते । तदयमुदयमात्माराममात्मानमात्मा परपरिणतिरोधाच्छुद्धमेवाभ्युपैति ॥ १ ॥” १८६ ॥ केन प्रकारेण संवरो भवतीति चेत् ; -- अप्पाणमपणा संधिऊण दो पुण्णपावजोएसु । दंसणणाण िठिदो इच्छाविरओ य अण्ण ि॥ १८७ ॥ जो सव्वसंगमुको झायदि अप्पाणमप्पणो अप्पा । णवि कम्मं णोकम्मं चेदा चिंतेदि एयत्तं ॥ १८८ ॥ अप्पाणं झायंतो दंसणणाणमओ अणण्णमओ । लहइ अचिरेण अप्पाणमेव सो कम्मपविमुक्कं ॥ १८९ ॥ आत्मानमात्मना रुन्ध्वा द्विपुण्यपापयोगयोः । दर्शनज्ञाने स्थितः इच्छाविरतश्चान्यस्मिन् ॥ १८७ ॥ यः सर्वसंगमुक्तो ध्यायत्यात्मानमात्मनात्मा । नापि कर्म नोकर्म चेतयिता चिंतयत्येकत्वं ॥ १८८ ॥ आत्मानं ध्यायन् दर्शनज्ञानमयोऽनन्यमयः । लभतेऽचिरेणात्मानमेव स कर्मप्रविमुक्तं ॥ १८९ ॥ यो हि नाम रागद्वेषमोहमूले शुभाशुभयोगे वर्तमानः, दृढतरभेदविज्ञानावष्टंभेन आत्मानं स क: ? । अज्ञानी जीव इति । एवं शुद्धात्मोपलंभादेव कथं संवरो भवतीति पृष्ठे प्रत्युत्तरकथनरूपेण गाथा गता ॥ १८६ ॥ अथ केन प्रकारेण संवरो भवतीति पृष्ठे पुनरपि विशेषेणोत्तरं ददाति;– अप्पाणमप्पणा रुंभिदूण दो (सु) पुण्णपावजोगेसु आत्मानं कर्म धारावाही है । सो इसकी दो रीतियां हैं - एक तो मिथ्याज्ञान बीचमें न आये ऐसा सम्यग्ज्ञान वह धारावाही है और दूसरा उपयोगका ज्ञेयके साथ उपयुक्त होनेकी अपेक्षा है । सो जहांतक एक ज्ञेयसे उपयोग उपयुक्त होता है वहांतक धारावाही कहा जाता है । इसकी स्थिति अंतर्मुहूर्त ही है बादमें विच्छेद हो जाता है । सो जहां जैसी विवक्षाको वहां वैसा जानना । श्रेणी चढ़े तब शुद्ध आत्मासे उपयुक्त हो धारावाही होता है ॥ ९८६ ॥ आगे पूछते हैं कि वह संवर किसतरह से होता है ? उसका उत्तर कहते हैं [ यः ] जो [ आत्मा ] जीव [ आत्मानं ] अपने आत्माको [ आत्मना ] अपनेकर द्विपुण्यपापयोगयोः ] दो पुण्यपापरूप शुभाशुभयोगों से [ रुन्ध्वा ] रोकके [ दर्शनज्ञाने ] दर्शनज्ञान में [ स्थितः ] ठहरा हुआ [ अन्यस्मिन् इच्छावि [ ३४ समय ०
SR No.022398
Book Titlesamaysar
Original Sutra AuthorN/A
AuthorManoharlal Shastri
PublisherJain Granth Uddhar Karyalay
Publication Year1919
Total Pages590
LanguageSanskrit, Hindi
ClassificationBook_Devnagari
File Size19 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy