SearchBrowseAboutContactDonate
Page Preview
Page 270
Loading...
Download File
Download File
Page Text
________________ अधिकारः ५] २५७ समयसारः। अथ संवराधिकारः॥५॥ अथ प्रविशति संवरः। “आसंसारविरोधिसंवरजयकांतावलिप्तास्रवः न्यक्कारात्प्रतिलब्धनित्यविजयं संपादयत्संवरं । व्यावृत्तं पररूपतो नियमितं सम्यक् स्वरूपे स्फुरज्ज्योतिश्चिन्मयमुज्जलं निजरसप्राग्भारमुज्जृम्भते" ॥ तत्रादावेव सकलकर्मसंवरणस्य परमोपायभेदविज्ञानमभिनंदति; उवओए उवओगो कोहादिसु णत्थि कोवि उवओगो। . कोहे कोहो चेव हि उवओगे णत्थि खलु कोहो ॥ १८१ ॥ अट्टवियप्पे कम्मे णोकम्मे चावि णत्थि उवओगो। उवओगह्मि य कम्मं णोकम्मं चावि णो अस्थि ॥ १८२॥ एयं तु अविवरीदं णाणं जइया उ होदि जीवस्स । तइया ण किचि कुव्वदि भावं उवओगसुद्धप्पा ॥ १८३॥ उपयोगे उपयोगः क्रोधादिषु नास्ति कोप्युपयोगः। क्रोधे क्रोधश्चैव हि उपयोगे नास्ति खलु क्रोधः ॥ १८१ ॥ अष्टविकल्पे कर्मणि नोकर्मणि चापि नास्त्युपयोगः । उपयोगे च कर्म नोकर्म चापि नो अस्ति ॥ १८२ ॥ एतत्त्वविपरीतं ज्ञानं यदा तु भवति जीवस्य । तदा न किंचित्करोति भावमुपयोगशुद्धात्मा ॥ १८३ ॥ अथ प्रविशति संवरः। संवराधिकारेऽपि यत्र मिथ्यात्वरागादिपरिणतबहिरात्मभावनारूप आस्रवो नास्ति तत्र संवरो भवतीत्यास्रवविपक्षद्वारेण, चतुर्दशगाथापर्यंतं वीतरागसम्यक्त्वरूपसंवरव्याख्यानं करोति । तत्रादौ भेदज्ञानात् शुद्धात्मोपलाभो भवति इति संक्षेपव्या___ अथ संवराधिकार ॥ दोहा-'मोहरागरुष दूरिकरि, समिति गुप्ति ब्रत पारि । संवरमय आतम कियो, नमूं ताहि मन धारि ॥" अब रंगभूमिमें संवर प्रवेश करता है उस जगह प्रथम ही टीकाकार मंगलके लिये सब स्वांगोंको जाननेवाले सम्यग्ज्ञानकी महिमारूप मंगल करते हैं-आसंसार इत्यादि । अर्थ-चैतन्यस्वरूपमय स्फुरायमान प्रकाशरूप ज्योति उदयरूप होके फैलती है । कैसी है ज्योति ? अनादि संसारसे लेकर अपने विरोधी संवरको जीतकर एकांतपनेसे मदको प्राप्त हुए आस्रवके तिरस्कारसे जिसने नित्य ही जीत पाई है ऐसे संवरको उत्पन्न कराती है । तथा परद्रव्य और परद्रव्यके निमितसे हुए भावोंसे भिन्न है। फिर कैसी है ? अपने यथार्थ स्वरूपमें निश्चित है, उज्ज्वल ३३ समय.
SR No.022398
Book Titlesamaysar
Original Sutra AuthorN/A
AuthorManoharlal Shastri
PublisherJain Granth Uddhar Karyalay
Publication Year1919
Total Pages590
LanguageSanskrit, Hindi
ClassificationBook_Devnagari
File Size19 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy