________________
समयसारः।
अधिकारः ४ ]
२३५ जुम्भे भरेण ॥४॥" १६१ ॥ १६२ ॥ १६३ ॥ इति पुण्यपापरूपेण द्विपात्रीभूतमेकपात्रीभूय कर्म निष्क्रांतम् ॥ इति श्रीमदमृतचंद्रसूरिविरचितायां समयसारव्याख्यायामात्मख्यातौ
पुण्यपापप्ररूपकः तृतीयोऽकः ॥३॥
अथ आस्रवाधिकारः॥४॥
अथ प्रविशत्यास्रवः । “अथ महामदनिर्भरमंथरं समररंगपरागतमाञवं । अयमुदारगभीरमहोदयो जयति दुर्जययोधधनुर्धरः ॥ १२० ॥ तत्रास्रवखरूपमभिदधाति
मिच्छत्तं अविरमणं कसायजोगा य सणसण्णा दु । बहुविहभेया जीवे तस्सेव अणण्णपरिणामा ॥ १६४॥ णाणावरणादीयस्स ते दु कम्मरस कारणं होति । तेसिपि होदि जीवो य रागदोसादिभावकरो ॥ १६५ ॥ मिथ्यात्वमविरमणं कषाययोगौ च संज्ञासंज्ञास्तु । बहुविधभेदा जीवे तस्यैवानन्यपरिणामाः ॥ १६४ ॥ ज्ञानावरणाद्यस्य ते तु कर्मणः कारणं भवंति ।
तेषामपि भवति जीवः च रागद्वेषादिभावकरः ॥ १६५ ॥ कृतमिति वा पापाधिकारः । तत्रैवं सति व्यवहारनयेन पुण्यपापरूपेण द्विभेदमपि कर्म निश्चयेन शृंगाररहितपात्रवत्पुद्गलरूपेणैकीभूय निष्क्रांतं ॥ इति श्रीजयसेनाचार्यकृतायां समयसारव्याख्यायां शुद्धात्मानुभूतिलक्षणायां तात्पर्यवृत्तौ स्थलत्रयसमुदायेनैकोनविंशतिगाथाभिश्चतुर्थः पुण्यपापाधिकारः समाप्तः ॥ ३ ॥
अथ प्रविशत्यानवः। यत्र सम्यग्भेदभावनापरिणतः कारणसमयसाररूपः संवरो नास्ति तत्रास्रवो भवतीति संवरविपक्षद्वारेण सप्तदशगाथापर्यंतमास्रवव्याख्यानं करोति । तत्र मुनि मोक्षपधारे ॥१॥ १६१।१६२।१६३।। यहांतक १६३ गाथा हुई ११२ कलशा हुए ॥ इति श्री पंडित जयचंद्र कृत समयसारग्रंथकी आत्मख्याति नाम टीकाकी भाषा___ वचनिकामें तीसरा पुण्यपाप नामा अधिकार पूर्ण हुआ ॥ ३ ॥
अब आस्रवका अधिकार है । दोहा-"द्रव्यास्रव भिन्न है, भावास्रव करि नास । भये सिद्ध परमातमा, नमूं तिनहिं सुख आस ॥" अब यहां आस्रव प्रवेश करता है ।