________________
अधिकारः ३]
समयसारः ।
अथ कर्मणो मोक्षहेतुतिरोधायिभावत्वं दर्शयति ;
सम्मत्तपडिणिबद्धं मिच्छत्तं जिणवरेहि परिकहियं । तस्सोदयेण जीवो मिच्छादिडित्ति णायव्वो ॥ १६९ ॥ णाणस्स पडिणिबद्धं अण्णाणं जिणवरेहि परिकहियं । तरसोदयेण जीवो अण्णाणी होदि णायच्वो ॥ १६२ ॥ चारित पडिणिबद्धं कसायं जिणवरेहि परिकहियं । तरसोदयेण जीवो अचरित्तो होदि णायव्वो ॥ १६३ ॥ सम्यक्त्व प्रतिनिबद्धं मिथ्यात्वं जिनवरैः परिकथितं । तस्योदयेन जीवो मिथ्यादृष्टिरिति ज्ञातव्यः ॥ १६१ ॥ ज्ञानस्य प्रतिनिबद्धं अज्ञानं जिनवरैः परिकथितं । तस्योदयेन जीवोऽज्ञानी भवति ज्ञातव्यः ॥ १६२ ॥ चारित्रप्रतिनिबद्धः कषायो जिनवरैः परिकथितः । तस्योदयेन जीवोऽचारित्रो भवति ज्ञातव्यः ॥ १६३ ॥ सम्यक्त्वस्य मोक्षहेतोः स्वभावस्य प्रतिबंधकं किल मिथ्यात्वं तत्तु स्वयं कर्मैव तदुदयादेव ज्ञानस्य मिथ्यादृष्टित्वं । ज्ञानस्य मोक्षहेतोः स्वभावस्य प्रतिबंधकमज्ञानं तत्तु स्वयं कर्मैव तदुदयादेव ज्ञानस्याज्ञानत्वं । चारित्रस्य मोक्षहेतोः स्वभावस्य प्रतिबंधकः किल कषायः, स तु स्वयं कर्मैव तदुदयादेव ज्ञानस्याचारित्रत्वं । अतः स्वयं मोक्ष हेतुतिरोधायि
२३१
॥ १६० ॥ अथ पूर्वं मोक्षहेतुभूतानां सम्यक्त्वादिजीवगुणानां मिथ्यात्वादिकर्मणा प्रच्छादनं भवतीति कथितं इदानीं तद्गुणाधारभूतो गुणी जीवो मिथ्यात्वादिकर्मणा प्रच्छाद्यते इति प्रकटीकरोति;—सम्यक्त्वप्रतिनिबद्धं प्रतिकूलं मिध्यात्वं भवतीति जिनवरैः परिकथितं तस्योदयेन जीवो मिथ्यादृष्टिर्भवतीति ज्ञातव्यः । ज्ञानस्य प्रतिनिबद्धं प्रतिकूलमज्ञानं भवतीति जिनवरैः परिकथितं तस्योदयेन जीवश्चाज्ञानी भवतीति ज्ञातव्यः । चारित्रस्य प्रतिनिबद्धः प्रतिकूलः क्रोधा
आगे कर्मके, मोक्षके कारण सम्यग्दर्शन ज्ञानचारित्रोंका तिरोधायीभावपना दिखलाते हैं, इनको प्रगट न होने देना ही तिरोधायीभावपना है; - [ सम्यक्त्वप्रतिनिबद्धं ] सम्यक्त्वका रोकनेवाला [ मिथ्यात्वं ] मिध्यात्वकर्म है ऐसा [ जिनवरैः ] जिनवदेवने [ परिकथितं ] कहा है [ तस्योदयेन ] उस मिध्यात्वके उदयसे [ जीवः ] यह जीव [ मिथ्यादृष्टि: ] मिध्यादृष्टि हो जाता है [ इति ज्ञातव्यः ] ऐसा जानना चाहिये । [ ज्ञानस्य प्रतिनिबद्धं ] ज्ञानकारो कनेवाला [ अज्ञानं ] अज्ञान है ऐसा [ जिनवरैः परिकथितं ] जिनवरने कहा है [ तस्योदयेन ] उसके उदयसे [ जीवः ] यह जीव [ अज्ञानी ] अज्ञानी [ भवति ] होता है [ ज्ञातव्यः ] ऐसा जानना चाहिये । [ चारित्रप्रतिनिबद्धः ] चारित्रका प्रतिबंधक [ कषायः ]