________________
२२८ रायचन्द्रजैनशास्त्रमालायाम् ।
[पुण्यपापवेन ज्ञानस्य भवनं न हि । द्रव्यांतरस्वभावत्वान्मोक्षहेतुर्न कर्म तत् ॥ १०८ ॥ मोक्षहेतुतिरोधानाद्वंधत्वात्स्वयमेव च। मोक्षहेतुतिरोधायिभावत्वात्तन्निषिध्यते ॥१०९॥"१५६॥ अथ कर्मणो मोक्षहेतुतिरोधानकरणं साधयति;
वत्थस्य सेभावो जह णासेदि मलमेलणासत्तो। मिच्छत्तमलोच्छण्णं तह सम्मत्तं खु णायव्वं ॥१५७ ॥ वत्थस्स सेदभावो जह णासेदी मलमेलणासत्तो। अण्णाणमलोच्छण्णं तह णाणं होदि णायव्वं ॥ १५८ ॥ वत्थस्स सेदभावो जह णासेदी मलमेलणासत्तो। कसायमलोच्छण्णं तह चारित्तं पि णाव्वं ॥ १५९ ॥
वस्त्रस्य श्वेतभावो यथा नश्यति मलमेलनासक्तः । मिथ्यात्वमलावच्छन्नं तथा सम्यक्त्वं खलु ज्ञातव्यं ॥ १५७॥ वस्त्रस्य श्वेतभावो यथा नश्यति मलमेलनासक्तः । अज्ञानमलावच्छन्नं तथा ज्ञानं भवति ज्ञातव्यं ॥ १५८॥ वस्त्रस्य श्वेतभावो यथा नश्यति मलमेलनासक्तः ।
कषायमलावच्छन्नं तथा चारित्रमपि ज्ञातव्यं ॥ १५९ ॥ ज्ञानस्य सम्यक्त्वं मोक्षहेतुः स्वभावः, परभावेन मिथ्यात्वनाम्ना कर्ममलेनावच्छन्नत्वात् तिरोधीयते परभावभूतमलावच्छिन्नश्वेतस्वभाववत् । ज्ञानस्य ज्ञानं मोक्षहेतुः स्वशुद्धात्मभावनारूपं परमार्थमाश्रितानां तु यतीनां कर्मक्षयो भवतीति यतः कारणादिति । एवं मोक्षमार्गकथनरूपेण गाथाद्वयं गतं ॥ १५६ ॥ वस्त्रस्य श्वेतभावो यथा नश्यति मलविमेलना, मलस्य विशेषेण मेलना संबंधस्तेनाच्छन्नः । तथैव मिथ्यात्वमलेनोच्छन्नो मोक्षहेतुभूतो जीवस्य सम्यक्त्वगुणो नश्यतीति ज्ञातव्यं । वस्त्रस्य श्वेतभावो यथा नश्यति मलविमेलना, मलस्य विशेषेण आच्छादन करनेवाला है और आप स्वयमेव बंधस्वरूप है तथा मोक्षके कारणका आच्छादकपना इसके है ऐसें तीन हेतुओंसे कर्मका निषेध किया गया है यही अर्थ आगे गाथाओंकर साधते हैं ॥ १५६ ॥ _ वहां प्रथम ही कर्मके, मोक्षका कारण जो दर्शन ज्ञान चारित्र उनका आच्छादनपना उसको साधते हैं;-[ यथा] जैसे [वस्त्रस्य ] वस्रका [श्वेतभावः] सफेदपना [मलमेलनासक्तः] मलके मिलनेकर लिप्त हुआ [ नश्यति ] नष्ट हो जाता है तिरोभूत होता है [ तथा ] उसी तरह [ मिथ्यात्वमलावच्छन्नं] मिथ्यात्वमलसे व्याप्त हुआ [सम्यक्त्वं] आत्माका सम्यक्त्वगुण [ खलु ] निश्चयकर [ ज्ञातव्यं ] आच्छादित होरहा है ऐसा जानना चाहिये ॥ [ यथा ] जैसे [ वस्त्रस्य श्वेतभावः ] वस्त्रका सफेदपन