SearchBrowseAboutContactDonate
Page Preview
Page 237
Loading...
Download File
Download File
Page Text
________________ २२४ रायचन्द्रजैनशास्त्रमालायाम् । [ पुण्यपाप " यदेतद् ज्ञानात्मा ध्रुवमचलमाभाति भवनं शिवस्यायं हेतुः स्वयमपि यतस्तच्छिव इति । अतोन्यद्वंधस्य स्वयमपि यतो बंध इति तत् ततो ज्ञानात्मत्वं भवनमनुभूतिर्हि विहितं ॥ १०६ ॥ १५३ ॥ अथ पुनरपि पुण्यकर्मपक्षपातिनः प्रतिबोधनायोपक्षिपति; परमडबाहिरा जे ते अण्णाणेण पुण्णमिच्छंति । संसारगमणहेतुं वि मोक्खहेउं अजाणता ॥ १५४ ॥ परमार्थबाह्या ये ते अज्ञानेन पुण्यमिच्छति । संसारगमनहेतुं अपि मोक्षहेतुमजानंतः ॥ १५४ ॥ इह खलु केचिन्निखिलकर्मपक्षक्षयसंभावितात्मलाभं मोक्षमभिलषंतोऽपि तद्धेतुभूतं स विनष्टे सति बहिरंगविषयव्यापारो दृश्यते । तंदुलस्याभ्यंतरे तुषे गते बहिरंगतुष इव । तदपि कस्मात् ? इति चेत् निर्विकल्पसमाधिलक्षणभेदज्ञानविषयकषाययोर्द्वयोः परस्परं विरुद्धत्वात् शीतोष्णवदिति ॥ १५३ ॥ अथ वीतरागसम्यक्त्वरूपां शुद्धात्मभावनां विहाय तेन पुण्यमेवैकां - तेन मुक्तिकारणं ये वदंति तेषां प्रतिबाधनार्थे पुनरपि दूषणं ददाति; — इह हि केचन सकलकर्मक्षयमोक्षमिच्छंतोऽपि निजपरमात्मभावनापरिणता भेदरत्नत्रयलक्षणं परमसामायिकं पूर्वं दीक्षाकाले प्रतिज्ञायापि चिदानंदैकस्वभावशुद्धात्मसम्यक् श्रद्धानपरिज्ञानानुष्ठानसामर्थ्याभावात्पूर्वोक्तपरमसामायिकमलभमानाः परमार्थबाह्याः संतः संसारगमनहेतुत्वेन बंधकारणमप्यज्ञानभावेन कृत्वा पुण्यमिच्छंति । किं कुर्वन्त ? अभेदरत्नत्रयात्मकं मोक्षकारणमजानंतः । अथवा द्वितीयव्याख्यानं, बंधहेतुमपि पुण्यं मोक्षहेतुमिच्छति । किं कुर्वन्तः ? पूर्वोक्तमभेदरत्नत्रयात्मकपरमसामायिकं मोक्षकारणजो अन्य है वह बंधका कारण है क्योंकि आप स्वयमेत्र बंधस्वरूप है । इसलिये ज्ञ स्वरूप अपना होना ही अनुभूति है इसतरह निश्चयसे बंधमोक्षके हेतुका विधान किया है ॥ १५३ ॥ आगे फिर भी पुण्यकर्मका जो पक्षपात करे उसके समझाने के लिये उत्तर कहते हैं;— [ ये ] जो जीव [ परमार्थबाह्या ] परमार्थसे बाह्य हैं परमार्थभूत ज्ञान - स्वरूप आत्माको नहीं अनुभवते [ ते ] वे जीव [ अज्ञानेन ] अज्ञानसे [ पुण्यं ] पुण्य [ इच्छंति ] अच्छा मानके चाहते हैं वह पुण्य [ संसारगमनहेतुं अपि ] संसारके गमनको कारण है तो भी वे जीव [ मोक्षहेतुं ] मोक्षका कारण ज्ञानस्वरूप आत्माको [ अजानंतः ] नहीं जानते । पुण्यको ही मोक्षका कारण मानते हैं ।। टीकाइस लोक में निश्चयसे कोई एक जीव ऐसे हैं कि जो समस्त कर्मके पक्षका नाशकर जिसमें निजस्वरूपका लाभ उत्पन्न हुआ है ऐसे मोक्षको चाहते भी हैं तौभी उस मोक्षके कारणभूत सम्यग्दर्शन ज्ञान चारित्र स्वभाव परमार्थभूत ज्ञानके होनेमात्र एकाग्रता लक्षण समयसारभूत सामायिक चारित्रकी प्रतिज्ञा लेकर भी दुरंतकर्म के समूह के पार होने में सम
SR No.022398
Book Titlesamaysar
Original Sutra AuthorN/A
AuthorManoharlal Shastri
PublisherJain Granth Uddhar Karyalay
Publication Year1919
Total Pages590
LanguageSanskrit, Hindi
ClassificationBook_Devnagari
File Size19 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy