SearchBrowseAboutContactDonate
Page Preview
Page 235
Loading...
Download File
Download File
Page Text
________________ २२२ रायचन्द्रजैनशास्त्रमालायाम् । [पुण्यपापअथ ज्ञानं विध्यापयति; परमट्टम्हि दु अठिदो जो कुणदि तवं वदं च धारेई । तं सव्वं वालतवं वालवदं विंति सव्वण्हू ॥ १५२॥ परमार्थे त्वस्थितः करोति तपो व्रतं च धारयति । तत्सर्वे वालतपो वालव्रतं विदंति सर्वज्ञाः ॥ १५२ ॥ ज्ञानमेव मोक्षस्य कारणं विहितं परमार्थभूतज्ञानशून्यस्याज्ञानकृतयोततपःकर्मणोः बंधहेतुत्वाद्वालव्यपदेशेन प्रतिषिद्धत्वे सति तस्यैव मोक्षहेतुत्वात् ॥ १५२ ॥ अथ ज्ञानाज्ञानमोक्षबंधहेतू नियमयति; वदणियमाणि धरंता सीलाणि तहा तवं च कुव्वंता। परमट्टवाहिरा जे णिव्वाणं ते ण विदंति ॥ १५३ ॥ वेदनज्ञानरहितानां व्रततपश्चरणादिकं पुण्यबंधकारणमेवेति प्रतिपादयति;-परमम्मि य अठिदो जो कुणदि तवं वदं च धारयदि तस्मिन्नेव पूर्वसूत्रोक्तपरमार्थलक्षणे परमात्मस्वरूपे अस्थितो रहितो यस्तपश्चरणं करोति व्रतादिकं च धारयति तं सव्वं वालतवं वालवदं विति सव्वल-तत्सर्वं वालतपश्चरणं वालव्रतं ब्रुवंति कथयंति। के ते? सर्वज्ञाः । कस्मात् ? इति चेत्, पुण्यपापोदयजनितसमस्तेंद्रियसुखदुःखाधिकारपरिहारपरिणताभेदरत्नत्रयलक्षणेन विशिष्टानंदज्ञानेन रहितत्वात् इति ॥ १५२ ॥ अथ स्वसंवेदनज्ञानं तथैवाज्ञानं चेति यथाक्रमेण मोक्षबंधहेतू दर्शयति;-वणियमाणि धरंता सीलाणि तहा तवं च ___ आगे कोई जानेगा कि बाह्य तपश्चरणादि करना ही ज्ञान है उसको ज्ञानकी विधि वतलाते हैं;-[यः] जो [परमार्थे तु] ज्ञानस्वरूप आत्मामें तो [ अस्थितः] स्थिर नहीं है [ तपः करोति ] और तप करता है [च] तथा [व्रतं धारयति] व्रतोंको धारण करता है [ तत्सर्व ] उस सब तप व्रतको [सर्वज्ञाः ] सर्वज्ञ देव [बालतपः] अज्ञानतप [बालव्रतं] अज्ञानव्रत [विदंति ] कहते हैं । टीका-मोक्षका कारण ज्ञान ही है यह विधि है क्योंकि परमार्थ भूत ज्ञानकर शून्य जो अज्ञान उससे किये गये तप और ब्रतरूप कर्म उन दोनोंके बंधका कारणपना है इसलिये बालतप बालव्रत ऐसा नाम कहकर सर्वज्ञदेवने प्रतिषेध किये हैं इसकारण पूर्वकथित ज्ञानके ही मोक्षका कारणपना है। भावार्थ-ज्ञानके विना तप व्रतकरना बालतप बालव्रत कहा है इसलिये मोक्षका कारण ज्ञान ही है ॥ १५२ ॥ ___ आगे ज्ञान तो मोक्षका हेतु है और अज्ञान बंधका हेतु है ऐसा नियमसे कहते हैं;-[ये] जो कोई [ व्रतनियमान् ] व्रत और नियमोंको [ धारयंतः] १ तात्पर्यवृत्तौ तु ण तेण ते होंति अण्णाणी इत्यपि पाठः ।
SR No.022398
Book Titlesamaysar
Original Sutra AuthorN/A
AuthorManoharlal Shastri
PublisherJain Granth Uddhar Karyalay
Publication Year1919
Total Pages590
LanguageSanskrit, Hindi
ClassificationBook_Devnagari
File Size19 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy