SearchBrowseAboutContactDonate
Page Preview
Page 207
Loading...
Download File
Download File
Page Text
________________ १९४ रायचन्द्रजैनशास्त्रमालायाम् । ज्ज्ञानजातिमनतिवर्तमानाः सर्वे ज्ञानमया एव भावा भवेयुर्न पुनरज्ञानमयाः । “अज्ञानमयभावानामज्ञानी व्याप्यभूमिकां । द्रव्यकर्मनिमित्तानां भावानामेति हेतुतां ॥ ६७॥" ॥१३०॥ १३१॥ अण्णाणस्स स उदओ जं जीवाणं अतचउवलद्धी। मिच्छत्तस्स दु उदओ जीवस्स असदहाणत्तं ॥ १३२॥ उदओ असंजमस्स दु जं जीवाणं हवेइ अविरमणं । जो दु कलुसोवओगो जीवाणं सो कसाउदओ ॥ १३३ ॥ तं जाण जोगउदयं जो जीवाणं तु चिट्ठउच्छाहो। सोहणमसोहणं वा कायव्वो विरदिभावो वा ॥ १३४ ॥ एदेसु हेदुभूदेसु कम्मइयवग्गणागयं जं तु । परिणमदे अट्टविहं णाणावरणादिभावेहिं ॥ १३५॥ तं खलु जीवणिबद्धं कम्मइयवग्गणागयं जइया । तइया दु होदि हेदू जीवो परिणामभावाणं ॥१३६॥ अज्ञानस्य स उदयो या जीवानामतत्त्वोपलब्धिः । मिथ्यात्वस्य तूदयो जीवस्याश्रद्दधानत्वं ॥ १३२ ॥ उदयोऽसंयमस्य तु यजीवानां भवेदविरमणं ।। यस्तु कलुषोपयोगो जीवानां स कषायोदयः॥ १३३॥ भेदभावनाबलेन मोहं न गच्छति रामपांडवादिवत् । ततश्च जिनदीक्षां गृहीत्वा सप्तर्द्धिचतुर्ज्ञानमयभावं पर्यायं लभते । तदनंतरं समस्तपुण्यपापपरिणामपरिहारपरिणताभेदरत्नत्रयलक्षणेन द्वितीयशुक्लध्यानरूपेण विशिष्टभेदभावनाबलेन स्वात्मभावनोत्थसुखामृतरसेन तृप्तो भूत्वा सर्वातिशयपरिपूर्णलोकत्रयाधिपाराध्यं परमाचिंत्यविभूतिविशेषं केवलज्ञानरूपं भावं पर्यायं लभत इत्यभिप्रायः । अज्ञानिजीवस्तु मिथ्यात्वरागादिमयमज्ञानभावं कृत्वा नरनारकादिरूपं भावं पर्यायं लभत इति भावार्थः ॥ १३०।१३१ ॥ एवं ज्ञानमयाज्ञानमयभावकथनमुख्यत्वेन गाथाषदं गतं । इति और आप उद्यमी होके उनरूप परिणमता भी नहीं है उदयकी जबरदस्तीसे परिणमता है इसलिये वहां भी ज्ञानमें ही अपना स्वामीपना माननेसे उन क्रोधादिभावोंका भी अन्य ज्ञेयके समान ज्ञाता ही है कर्ता नहीं है । इसतरह वहांभी ज्ञानीपनेकर ज्ञानभाव ही हुआ जानना ॥ आगे अगली गाथाकी सूचनाके अर्थरूप श्लोक कहते हैंअज्ञान इत्यादि । अज्ञानी अज्ञानमय अपने भावोंकी भूमिकाको व्यापकर आगामी व्यकर्मके कारण जो अज्ञानादिक भाव उनके हेतुपनको प्राप्त होता है ॥ १३०।१३१ ॥ ___ यही अर्थ पांच गाथाओंसे कहते हैं;-[या ] जो [ जीवानां ] जो जीवोंके [अतत्त्वोपलब्धिः ] अन्यथास्वरूपका जानना है [ सः] वह [ अज्ञानस्य ]
SR No.022398
Book Titlesamaysar
Original Sutra AuthorN/A
AuthorManoharlal Shastri
PublisherJain Granth Uddhar Karyalay
Publication Year1919
Total Pages590
LanguageSanskrit, Hindi
ClassificationBook_Devnagari
File Size19 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy