________________
१८८
रायचन्द्रजैनशास्त्रमालायाम् । भावं यं स्वस्य तस्यैव भवेत्स कर्ता ॥६५॥" ॥ १२१११२२।१२३३१२४।१२५ ॥ तथाहि;
जं कुणदि भावमादा कत्ता सो होदि तस्स कम्मरस । णाणिस्स दुणाणमओ अण्णाणमओ अणाणिस्स ॥ १२६ ॥ यं करोति भावमात्मा कर्ता स भवति तस्य कर्मणः।
ज्ञानिनः स ज्ञानमयोऽज्ञानिमयोऽज्ञानिनः ॥ १२६ ॥ एवमयमात्मा स्वयमेव परिणामस्वभावोपि यमेव भावमात्मनः करोति तस्यैव कर्मतामापद्यमानस्य कर्तृत्वमापद्येत । स तु ज्ञानिनः सम्यक्स्वपरविवेकेनात्यंतोदितविविक्तात्मख्यातित्वात् ज्ञानमय एव स्यात् अज्ञानेन तु सम्यक्स्वपरविवेकाभावेनात्यंतप्रत्यस्तमित
जो धम्मं तु मुइत्ता जाणदि उवओगमय्यगं सुद्ध।
तं धम्मसंगमुकं परमहवियाणया विति ॥ यः धर्म तु मुक्त्वा जानाति उपयोगमयकं शुद्धं । तं धर्मसंगमुक्तं परमार्थविज्ञायका विदंति ॥ जो धम्मं तु मुइत्ता जाणदि उवओगमप्पगं सुद्धं यः परमयोगींद्रः स्वसंवेदनज्ञाने स्थित्वा शुभोपयोगपरिणामरूपं धर्म पुण्यसंगं त्यक्त्वा निजशुद्धात्मपरिणताभेदरत्नत्रलक्षणेनाभेदज्ञानेन जानात्यनुभवति । कं कर्मतापन्नं । आत्मानं । कथंभूतं, विशुद्धज्ञानदर्शनोपयोगपरिणतं। पुनरपि कथंभूतं । शुद्धं शुभाशुभसंकल्पविकल्परहितं । तं धम्मसंगमुकं परमट्ठवियाणया विति । तं परमतपोधनं निर्विकारस्वकीयशुद्धात्मोपलंभरूपनिश्चयधर्मविलक्षणभोगाकांक्षास्वरूपनिदानबंधादिपुण्यपरिग्रहरूपव्यवहारधर्मरहितं विदंति जानंति । के ते? परमार्थविज्ञायकाः प्रत्यक्षज्ञानिन इति । किं च, कथंचित्परिणामित्वे सति जीवः शुद्धोपयोगेन परिणमति पश्चान्मोक्षं साधयति परिणामित्वाभावे बद्धो बद्ध एव शुद्धोपयोगरूपं परिणामांतरस्वरूपं न घटते ततश्च मोक्षाभाव इत्यभिप्रायः । एवं शुद्धोपयोगरूपज्ञानमयपरिणामगुणव्याख्यानमुख्यत्वेन गाथात्रयं गतं ॥ तदनंतरं यथा ज्ञानमयाऽज्ञानमयभावद्वयस्य कर्ता भवति तथा कथयतिजं कुणदि भावमादा कत्ता सो होदि तस्स भावस्सं यं भावं परिणामं करोत्यात्मा स तस्यैव भावस्यैव का भवति णाणिस्स दणाणमओ स च भावोऽनंतज्ञानादिचतुष्टयलक्षणकार्यसमयसारस्योत्पादकत्वेन निर्विकल्पसमाधिपरिणामपरिणतकारणसमयसारलक्ष__ आगे इसी अर्थको लेकर भावोंका विशेषकर कर्ता कहते हैं;-[आत्मा] जो आत्मा [यं भावं ] जिस भावको [ करोति ] करता है [सः] वह [ तस्य कर्मणः ] उस भावरूप कर्मका [ कर्ता] कर्ता [भवति ] होता है । उसजगह [ज्ञानिनः] ज्ञानीके तो [सः] वह भाव [ज्ञानमयः ] ज्ञानमय है और [अज्ञानिनः] अज्ञानीके [ अज्ञानमयः ] अज्ञानमय है ॥ टीका-इसतरह पूर्वोक्तरीतिसे यह आत्मा आप स्वयमेव परिणमन स्वभाव है तो भी जिस भावको आप
१ कम्मस्स इत्यपि पाठः ।