SearchBrowseAboutContactDonate
Page Preview
Page 191
Loading...
Download File
Download File
Page Text
________________ १७८ रायचन्द्रजैनशास्त्रमालायाम् । पत्तिस्तदा चिद्रूपजडयोरनन्यत्वान्जीवस्योपयोगमयत्ववजडक्रोधमयत्वापत्तिः। तथा सति तु य एव जीवः स एवाजीव इति द्रव्यांतरलुप्तिः । एवं प्रत्ययनोकर्मकर्मणामपि जीवादनन्यत्वप्रतिपत्तावयमेव दोषः । अथैतद्दोषभयादन्य एवोपयोगात्मा जीवोऽन्य एव जडखभावः यति;-जह जीवस्स अणण्णुवओगो यथा जीवस्यानन्यस्तन्मयो ज्ञानदर्शनोपयोगः । कस्मात् , अनन्यवेद्यत्वात् अशक्यविवेचनत्वाचाग्नेरुष्णत्ववत् कोहोवि तह जदि अणण्णो तथा क्रोधोपि यद्यनन्यो भवत्येकांतेन । तदा किं दूषणं, जीवस्साजीवस्स य एवमणपणत्तमावण्णं एवमभेदे सति सहजशुद्धाखंडैकज्ञानदर्शनोपयोगमयजीवस्याजीवस्य चैकत्वमापन्नमिति । अथ–एवमिह जो दु जीवो सो चेव दुणियमदो तहाजीवो एवं पूर्वोक्तसूत्रव्याख्यानक्रमेण य एव जीवः स एव तथैवाजीवः भवति नियमान्निश्चयात् । तथा सति जीवाभावाद् दूषणं प्राप्नोति । अयमेयत्ते दोसो पच्चयणोकम्मकम्माणं अयमेव च दोषो जीवाभावरूपः । कस्मिन् सति । एकांतेन निरंजननिजानंदैकलक्षणजीवेन सहैकत्वे सति । केषां । मिथ्यात्वादिप्रत्ययनोकर्मकर्मणामिति । अथ प्राकृतलक्षणबलेन प्रत्ययशब्दस्य हस्वस्वमिति । अह पुण अण्णो कोहो अण्णुवओगप्पगो हवदि चेदा अथ पुनरभिप्रायो भवतां पूर्वोक्तजीवाभावदूषणभयात् अन्यो भिन्नः क्रोधो जीवादन्यश्च विशुद्धज्ञानदर्शनमय आत्मा क्रोधात्सकाशात् । जह कोहो तह पच्चय कम्मं णोकम्म मवि अण्णं यथा जडः क्रोधो निर्मलचैतन्यस्वभावजीवाद्भिन्नस्तथा प्रत्ययकर्मनोकर्माण्यपि भिन्नानि शुद्धनिश्चयेन सम्मत एव । किंच, शुद्धनिश्चयेन जीवस्याकर्तृत्वमभोक्तृत्वं च क्रोधादिभ्यश्च भिन्नत्वं च भवतीति व्याख्याने कृते सति द्वितीयपक्षे व्यवहारेण कर्तृत्वं भोक्तृत्वं च क्रोधादिभ्यश्चाभिजैसे [ जीवस्य ] जीवके [अनन्य उपयोगः] एकरूप उपयोग है [ तथा ] उसीतरह [ यदि ] जो [ क्रोधोपि ] क्रोध भी [अनन्यः ] एकरूप होजाय तो [ एवं] इसतरह [ जीवस्य ] जीव [च] और [ अजीवस्य ] अजीवके [ अनन्यत्वं ] एकपना [ आपन्नं ] प्राप्त हुआ [ एवं च इह ] ऐसा होनेसे इस लोकमें [यः तु] जो [ जीवः ] जीव है [स एव] वही [नियमतः] नियमसे [तथा ] वैसा ही [ अजीवः ] अजीव हुआ [ एकत्वे ] ऐसे दोनोंके एकत्व हो. नेमें [ अयं दोषः ] यह दोष प्राप्त हुआ। [प्रत्ययनोकर्मकर्मणां] इसीतरह प्रत्यय नोकर्म और कर्म इनमें भी यही दोष जानना। [अथ ] अथवा इस दोषके भयसे [ ते ] तेरे मतमें [ क्रोधः] क्रोध [अन्यः] अन्य है और [ उपयोगात्मकः ] उपयोग स्वरूप [चेतयिता] आत्मा [ अन्यः] अन्य [भवति ] है और [यथा क्रोधः ] जैसे क्रोध है [तथा ] उसीतरह [प्रत्ययाः] प्रत्यय [कर्म] कर्म [ नोकर्म अपि] और नोकर्म ये भी [अन्यत् ] आत्मासे अन्य ही हैं ॥ टीका-जैसे जीवके साथ तन्मयीपनेसे जीवसे उपयोग अनन्य (एक
SR No.022398
Book Titlesamaysar
Original Sutra AuthorN/A
AuthorManoharlal Shastri
PublisherJain Granth Uddhar Karyalay
Publication Year1919
Total Pages590
LanguageSanskrit, Hindi
ClassificationBook_Devnagari
File Size19 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy