SearchBrowseAboutContactDonate
Page Preview
Page 187
Loading...
Download File
Download File
Page Text
________________ रायचन्द्रजैनशास्त्रमालायाम् । सामण्णपच्चया खलु चउरो भण्णंति बंधकत्तारो । मिच्छत्तं अविरमणं कसायजोगा य बोद्धव्वा ॥ १०९ ॥ तेसिं पुणोवि य इमो भणिदो भेदो दु तेरसवियप्पो । मिच्छादिट्ठी आदी जाव सजोगिस्स चरमंतं ॥ ११० ॥ एदे अचेदणा खलु पुग्गलकम्मुदद्यसंभवा जह्मा । ते जदि करंति कम्मं णवि तेसिं वेदगो आदा ॥ १११ ॥ गुणसदा दु एदे कम्मं कुव्वंति पच्चया जह्मा । तह्मा जीवो कत्ता गुणा य कुव्वंति कम्माणि ॥ ११२ ॥ सामान्यप्रत्ययाः खलु चत्वारो भण्यंते बंधकर्त्तारः । मिथ्यात्वमविरमणं कषाययोगौ च बोद्धव्याः ॥ १०९ ॥ तेषां पुनरपि चायं भणितो भेदस्तु त्रयोदशविकल्पः । मिथ्यादृष्ट्यादिर्यावत्सयोगिनश्चरमांतः ॥ ११० ॥ एते अचेतनाः खलु पुद्गलकर्मोदयसंभवा यस्मात् । ते यदि कुर्वंति कर्म नापि तेषां वेदक आत्मा ॥ १११ ॥ गुणसंज्ञितास्तु ते कर्म कुर्वंति प्रत्यया यस्मात् । तस्माज्जीवो कर्त्ता गुणाश्च कुर्वति कर्माणि ॥ ११२ ॥ पुद्गलकर्मणः किलः पुद्गलद्रव्यमेवैकं कर्तृ तद्विशेषाः मिथ्यात्वाविरतिकषाययोगा बंधस्य क्रियावादिनिराकरणोपसंहारव्याख्यान मुख्यत्वेनैकादशगाथा गताः ॥ १०८ ॥ ननु निश्चयेन द्रव्यकर्म न करोत्यात्मा बहुधा व्याख्यातं तेनैव द्विक्रियावादिनिराकरणं सिद्धं पुनरपि किमर्थं पिष्टपेषणमिति । नैवं, हेतुहेतुमद्भावव्याख्यानज्ञापनार्थमिति नास्ति दोषः । तथाहि- — यत एव हेतोर्निश्चयेन द्रव्यकर्म न करोति तत एव हेतोर्द्विक्रियावादिनिराकरणं सिद्ध्यतीति हेतुमद्भावव्याख्यानं ज्ञातव्यं । इति पुण्यपापादिसप्तपदार्थपीठिकारूपै महाधिकारमध्ये पूर्वोक्तप्रकारेण जदि सो पुग्गलदव्वं करेज्ज इत्यादिगाथाद्वयेन संक्षेपव्याख्यानं । ततः परं द्वादशगाथाभिस्तस्यैव विशेषव्याख्यानं ततोप्येकादशगाथाभिस्तस्यैवोपसंहाररूपेण पुनरपि विशेषविवरणमिति समुदायेन पंचविंशतिगाथाभिः द्विक्रियावादिनिषेधकनामा तृतीयोत्तराधिकारः समाप्तः । अथानंतरं सामण्णपच्चया इत्यादिगाथामादिं कृत्वा पाठक्रमेण सप्तगाथापर्यंतं मूलप्रत्ययचतुष्टयस्य कर्मकर्तृत्व मुख्यत्वेन व्याख्यानं करोति । तत्र सप्तकमध्ये जैनमते शुद्धनिश्वयेन शुद्धोपादानरूपेण जीवः कर्म न करोति प्रत्यया एव कुर्वतीति कथनरूपेण गाथाचतुष्टयं । अथवा शुद्ध निश्चयविवक्षां ये नेच्छंत्येकांतेन जीवो न करोतीति वदंति सांख्यमतानुसारिणः तान्प्रति अब इसके उत्तरकी गाथा कहते हैं; - [ सामान्यप्रत्ययाः ] प्रत्यय अर्थात् कर्म १७४
SR No.022398
Book Titlesamaysar
Original Sutra AuthorN/A
AuthorManoharlal Shastri
PublisherJain Granth Uddhar Karyalay
Publication Year1919
Total Pages590
LanguageSanskrit, Hindi
ClassificationBook_Devnagari
File Size19 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy