SearchBrowseAboutContactDonate
Page Preview
Page 170
Loading...
Download File
Download File
Page Text
________________ समयसारः । १५७ व्यीकरोत्येवमात्मा, तदयमशेषवस्तुसंबंधविधुरनिरवधिविशुद्धचैतन्यधातुमयोप्यज्ञानादेव सविकारसोपाधीकृतचैतन्यपरिणामतया तथाविधस्यात्मभावस्य कर्ता प्रतिभातीत्यात्मनो भूताविष्टध्यानाविष्टस्येव प्रतिष्ठितं कर्तृत्वमूलमज्ञानं । तथाहि- - यथा खलु भूताविष्टोऽज्ञानाद्भूतात्मानावेकीकुर्वन्नमानुषोचितवि शिष्टचेष्टावष्टंभनिर्भर भयंकरारंभ गंभीरामानुषव्यवहारतया तथाविधस्य भावस्य कर्ता प्रतिभाति । तथायमात्माप्यज्ञानादेव भाव्यभावकौ परात्मा'नावेकीकुर्वन्नविकारानुभूतिमात्रभावकानुचितविचित्रभाव्य क्रोधादिविकारकरंवितचैतन्यपरिक्रोधादिस्वकीयपरिणामरूपाणि तथैव धर्मास्तिकायादिज्ञेयरूपाणि च परद्रव्याणि आत्मानं करोति । सः कः कर्ता, मंदबुद्धीओ मंदबुद्धिर्निर्विकल्पसमाधिलक्षणभेदविज्ञानरहितः अप्पाणं अवि य परं करेदि शुद्धबुद्धैकस्वभावमात्मानमपि च परं स्वस्वरूपाद्भिन्नं करोति रागादिषु योजयतीत्यर्थः । केन, अण्णाणभावेण अज्ञानभावेनेति । ततः स्थितं क्रोधादिविषये भूताविष्टदृष्टां - तेन धर्मादिज्ञेयविषये ध्यानाविष्टदृष्टांतेनैव शुद्धात्संवित्यभावरूपमज्ञानं कर्मकर्तृत्वस्य कारणं भवति । तद्यथा—यथा कोपि पुरुषो भूतादिग्रहाविष्टो भूतात्मनोर्भेदमजानन् सन्मानुषोचितशिलास्तंभचालनादिकमद्भुतव्यापारं कुर्वन्सन् तस्य व्यापारस्य कर्ता भवति । तथा जीवोपि वीतरागपरमसामायिकपरिणतशुद्धोपयोगलक्षणभेदज्ञानाभावात्कामक्रोधादिशुद्धात्मनोर्द्वयोर्भेदमजानन् क्रोधोहं कामोहमित्यादिविकल्पं कुर्वन्सन् कर्मणः कर्ता भवति । एवं क्रोधादिविषये भूताविष्टदृष्टांतो गतः । [ पराणि द्रव्याणि ] परद्रव्यों को [ आत्मानं ] अपनी [करोति ] करता है [ अपि च ] और [ आत्मानं ] अपनेको [ परं करोति ] परका करता है | टीका - जो प्रगटपने यह आत्मा मैं क्रोध हूं मैं धर्मद्रव्य हूं इत्यादि पूर्वोक्त प्रकार परद्रव्योंको अपनी करता है ओर अपनेको परद्रव्यरूप करता है ऐसा यह आत्मा यद्यपि समस्त वस्तुके संबंध से रहित अमर्यादरूप शुद्धचैनन्य धातुमय है तौभी अज्ञानसे सविकार सोपाधिरूप किये अपने चैतन्य परिणामपनेकर उस प्रकारका अपने परिणामका कर्ता प्रतिभासता है । इस तरह आत्माके भूताविष्ट पुरुषकी तरह तथा ध्यानाविष्ट पुरुषकी तरह कर्तापनेका मूल अज्ञान प्रतिष्ठित हुआ ( प्रगटपने ठहरा ) । यही प्रगट दृष्टांतकर दिखलाते हैं— जैसे कोई पुरुष भूताविष्ट हुआ अपने शरीर में भूतप्रवेश किया सो वह पुरुष अज्ञानसे भूतको और अपनेको एकरूप करता जैसी मनुष्य के योग्य चेष्टा न हो वैसी करने लगा । उसी चेष्टाका आलंबनरूप अत्यंत भयकारी आरंभ कर भरा अमानुष व्यवहारपनेकर उसप्रकार चेष्टारूप भावका कर्ता प्रतिभासता है, उसी तरह यह आत्मा भी अज्ञानसे ही पर और आत्माको भाव्यभाव करूप एक करता हुआ निर्विकार अनुभूतिमात्र भावकके अयोग्य अनेक प्रकार भाव्यरूप क्रोधादि विकार - कर मिले चैतन्यके विकारसहित परिणामपनेकर उस प्रकारके भावका कर्ता प्रतिभाता है । जैसे कोई भोलापुरुष अपरीक्षक आचार्यके उपदेशकर भेंसेका ध्यान करने ·
SR No.022398
Book Titlesamaysar
Original Sutra AuthorN/A
AuthorManoharlal Shastri
PublisherJain Granth Uddhar Karyalay
Publication Year1919
Total Pages590
LanguageSanskrit, Hindi
ClassificationBook_Devnagari
File Size19 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy