________________
१३५
.
- समयसारः। नाचिश्चकास्ति क्रकचवददयं भदमुत्पाद्य सद्यः॥५०॥" ॥७९॥ जीवपुद्गलपरिणामयोरन्योन्यनिमित्तमात्रत्वमस्ति तथापि न तयोः कर्तृकर्मभाव इत्याह -
जीवपरिणामहेहूँ कम्मत्तं पुग्गला परिणमंति । पुग्गलकम्मणिमित्तं तहेव जीवो वि परिणमइ ॥ ८०॥ णवि कुव्वइ कम्मगुणे जीवो कम्मं तहेव जीवगुणे । अण्णोण्णणिमित्तेण दु परिणाम जाण दोहंपि॥८१॥ एएण कारणेण दु कत्ता आदा सएण भावेण । पुग्गलकम्मकयाणं ण दु कत्ता सव्वभावाणं ॥ ८२॥
जीवपरिणामहेतुं कर्मत्वं पुद्गलाः परिणमंति । पुद्गलकर्मनिमित्तं तथैव जीवोपि परिणमति ॥ ८॥ नापि करोति कर्मगुणान् जीवः कर्म तथैव जीवगुणान् । अन्योन्यनिमित्तेन तु परिणामं जानीहि द्वयोरपि ॥ ८१॥ एतेन कारणेन तु कर्ता आत्मा स्वकेन भावेन ।
पुद्गलकर्मकृतानां न तु कर्ता सर्वभावानां ॥८२॥ यतो जीवपरिणामं निमित्तीकृत्य पुद्गलाः कर्मत्वेन परिणमंति पुद्गलकर्मनिमित्तीकृत्य जीवोपि परिणमतीति जीवपुद्गलपरिणामयोरितरेतरहेतुत्वोपन्यासेपि जीवपुद्गलयोः परस्परं रिति । कस्मादिति चेत् , मृत्तिकाकलशयोरिव जीवेन सह तादात्म्यलक्षणसंबंधाभावादिति ॥७९॥ एवं पुद्गलद्रव्यमपि जीवेन सह न परिणमतीत्यादिव्याख्यानमुख्यत्वेन गाथा गता । अथ यद्यपि जीवपुद्गलपरिणामयोरन्योन्यनिमित्तमात्रत्वमस्ति तथापि निश्चयनयेन तयोर्न कर्तृकर्मभावं इत्यावेदयति;-जीवपरिणामहे, कम्मत्तं पुग्गला परिणमंति यथा कुंभकारनिमित्तेन मृत्तिका घटरूपेण परिणमति तथा जीवसंबंधिमिथ्यात्वरागादिपरिणामहेतुं लब्ध्वा कर्मवर्गणायोग्य पुद्गलद्रव्ये कर्मत्वेन परिणमति पुग्गलकम्मणिमित्तं तहेव जीवो वि परिणमदि यथैव च घटनिमित्तेन एवं घटं करोमीति कुंभकारः परिणमति तथैवोदयागतपुद्गलकर्महेतुं कृत्वा जीवोपि निर्विकारचिच्चमत्कारपरिणतिमलभमानः सन् मिथ्यात्वरागादिविभावेन परिणमतीति । अथणवि कुव्वदि कम्मगुणे जीवो यद्यपि परस्परनिमित्तेन परिणमति तथापि निश्चयनयेन जीवो भावार्थ-भेदज्ञान होनेके बाद पुद्गल और जीवके कर्तृकर्मभावकी बुद्धि नहीं रहती क्योंकि जबतक भेदज्ञान नहीं होता तभीतक अज्ञानसे कर्तृकर्मभावकी बुद्धि है ॥७९॥
भागे कहते हैं कि जीवके परिणाममें और युद्गलके परिणाममें परस्पर निमित्त मात्रपना है तौभी उन दोनोंमें कर्तृकर्म तो हैही नहीं;-[पुद्गला:] पुद्गल [जीवपरि. णामहेतुं] जिसको जीवके परिणाम निमित्त हैं ऐसे [कर्मत्वं ] कर्मपनेरूप [ परिणमंति ] परिणमते हैं [तथैव ] उसीवरह [जीवः अपि] जीव भी