SearchBrowseAboutContactDonate
Page Preview
Page 95
Loading...
Download File
Download File
Page Text
________________ 26 सव्याख्य सर्वार्थसिद्धिसहिततत्वमुका कलापे [ जडद्रव्य सर्वार्थसिद्धिः सा तान्न संशयात्मा, विरुद्धानियत कोट्यनवलम्बात् । न चं विपर्ययः,*' स्वारसिकबाधादृष्टेः' अनन्यथासिद्धेश्च । तदेतदुभयं दृढतरेति संगृहीतं । ग्रहणमिति वक्तव्ये प्रत्यभिज्ञेत्युक्तिर्ज्ञातृज्ञेयस्थैर्यस्यापि व्यक्त्यर्था । आनन्ददायिनी -- मुपन्यस्यति अस्तिहीति । प्रामाण्यानन्यथासिद्धिं दर्शयतिसा तावदिति । ग्रहणमिति वक्तव्ये इति उभयेन्द्रियजन्यैकविषयज्ञानमात्रेणापि धर्मिसिद्धिसंभवात् प्रत्यभिज्ञाग्रहणस्य प्रयोजनं वक्तव्यमित्यर्थः । पूर्वं स्पृष्टवत इदानीं पश्यतश्चैक्यात् ज्ञातृस्थैर्य ; पूर्वं स्पृष्टस्येदानीं दृश्यस्य चैक्यात् ज्ञेयस्थैर्यमिति बोध्यम् । नन्वेवमपि प्रत्यभिज्ञया रूपाद्यतिरिक्तं द्रव्यं साधयितुं न शक्यते ; 1 भावप्रकाशः एकार्थपदार्थेऽन्वयः इति सूचितं । सिद्धान्ते इयं च गौरिति सविकल्पकवत् इदमपि संस्कारसहकृतेन्द्रियजन्यमेव ज्ञानं प्रमात्मकं । तत्र दर्शनस्य संस्कार बलात् स्पर्शनस्य तदाश्रयस्य च स्वयंप्रकाशतया विषयस्थेन्द्रियसन्निकर्षेण भानमिति बोध्यम् । तत्प्र *' स्वारसिकबाधादृष्टोरीते - अबाधितत्वादिति यावत् । योजकमपि हेतुमाह- अनन्यथासिद्धेश्चेति । प्रत्यभिज्ञायाः रूपाद्यतिरिक्ततदाश्रयविषयकत्वे विवदमानं प्रति दृष्टमेव स्पृशामीति प्रत्यभिज्ञा रूपस्पर्शातिरिक्तविषयिणी रूपमात्राविषयकत्वे सति स्पर्शमात्राविषयकत्वे
SR No.022392
Book TitleTattva Muktakalap
Original Sutra AuthorN/A
AuthorD Srinivasachar, S Narasimhachar
PublisherMysore Government Branch
Publication Year1933
Total Pages746
LanguageSanskrit
ClassificationBook_Devnagari
File Size41 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy