SearchBrowseAboutContactDonate
Page Preview
Page 71
Loading...
Download File
Download File
Page Text
________________ सव्याख्य सर्वार्थसिद्धिसहिततत्वमुक्ताकलापे [जडद्रव्य श्रीतत्वमुक्ताकलापव्याख्या सर्वार्थसिद्धिः जड द्रव्य स र ः प्रथमः श्रीमान् वेंकटनाथार्यः कवितार्किककेसरी । वेदान्ताचार्यों मे सन्निधत्तां सदा हृदि । जयति सकलविद्यावाहिनीजन्मशैलो जनिपथपरिवृत्तिश्रान्तिविश्रान्तिशाखी । निखिलकुमतिमायाशर्वरीबालसूर्यो निगमजलधिवेलापूर्णचन्द्रो यतीन्द्रः ॥१॥ आनन्ददायिनी आत्रेयवंशदुग्धाब्धिपालेयांशु कलानिधिम् । सुराचार्यसमप्रज्ञमप्पलाचार्यमाश्रये ॥ ६ ॥ श्रीवत्सगोत्राम्बुधिमध्यदेशात् बभूव चन्द्रो नरसिंहनामा । तस्यात्मजः साधुजनैकसेवी नृसिंहदेवः प्रथितो धरायाम् ॥ ७ ॥ तोतारम्बातनयः पौत्रश्श्रीदेवराजस्य ।। दौहित्रः कुशिककुलश्रीभाष्यश्रीनिवासस्य ॥ ८ ॥ अप्रसिद्धस्य पक्षस्य विस्तरेण प्रकाशिकाम् ।। सर्वार्थसिद्धिसट्टीका करोम्यानन्दवल्लिकाम् ॥ ९ ॥ इह खलु कवितार्किकसिंहः सर्वतत्रस्वतन्त्रो वेदान्ताचार्यापरनामा भावप्रकाशः वेदान्तगुरुमुखाचितवागीशपदारविन्दमधुपाळिम् । श्रीब्रह्मतन्त्रकलिजिन्मणिमालां वन्दिषीय सुमहार्घाम् ॥ २ ॥
SR No.022392
Book TitleTattva Muktakalap
Original Sutra AuthorN/A
AuthorD Srinivasachar, S Narasimhachar
PublisherMysore Government Branch
Publication Year1933
Total Pages746
LanguageSanskrit
ClassificationBook_Devnagari
File Size41 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy