________________
सरः]
भूभ्रमणहेतुवायुनिरासः
393
सर्वार्थसिद्धिः प्रबलमारुतस्यानुपलम्भनिरस्तत्वात् । सर्वेषां प्रत्यकुखगतिप्रतिरोधप्रसङ्गाच्च । यो हि महापृथिवीं प्रभञ्जनः प्रसभमावर्तयति तं कथं लघीयांसो विहङ्गादयः प्रतिसरेयुः ? किन्तु पृथिव्याः पूर्वमेव प्राङ्मुखं दूरमपनीयेरन् ; किंच ज्योतिर्गणभ्रमणहेतुर्मारुतः शास्त्राभ्यनुज्ञानात् प्रत्यक्षविरोधाभावाच्च संगृह्यते । भूभ्रमणहेतुस्त्वसौ
आनन्ददायिनी तदङ्गीकारे बाधकमप्याह-सर्वेषामिति । आकाशसंचारिणामित्यर्थः । तदेवोपपादयति—यो हीति । किञ्च भूभ्रमणे कारणाभावमप्याहकिञ्चेति । शास्त्रदृष्टविरुद्धकल्पनेऽपि भुव एव तादृशभ्रमणसामर्थ्य
भावप्रकाशः भूवायुरावह इह प्रवहस्तदूर्ध्व
स्स्यादुद्वहस्तदनु संवहसंज्ञकश्च । अन्यस्ततोऽपि सुवहः परिपूर्वकोऽस्मात् ___ बाह्यः परावह इमे पवनाः प्रसिद्धाः ॥ ...।
.: (गोलाध्या. भुवन. १) . भूमेः बहिादशयोजनानि भूवायुरनाम्बुदविद्युदाद्यम् ।
(गोलाध्या. भु. २) इति शास्त्रेणास्माभिभूमेबहिर्वायुविशेषा अङ्गीक्रियन्ते ; कल्पकेन तु भुवो भ्रमणं कल्पनेनैव बोधनीयम् ; वायुविशेषस्य तु प्रत्यक्षेण कियङ्करमुपलब्धिर्वर्तते । ततस्तत्प्राबल्यं तूपलम्भेन न निश्चेतुं शक्यत इति SARVARTHA
38