SearchBrowseAboutContactDonate
Page Preview
Page 651
Loading...
Download File
Download File
Page Text
________________ 582 इति ॥ भावप्रकाशः स्तमयसंभवात् इति भूभ्रमणवादखण्डनाय उदयास्तमयनिमित्तमित्यादि इश्लोकः ः प्रवृत्तः इति ॥ सव्याख्यसर्वार्थसिद्धिसहिततत्वमुकाकलापे इति ॥ -- भचक्रं ध्रुवयोर्बद्धं आक्षिप्तं प्रवहानिलैः । पर्येत्यजखं तन्नद्धा ग्रहकक्षा यथाक्रमम् ॥ (सू. सि. भूगोलाध्याये ७५) मध्ये समन्तादण्डस्य भूगोलो व्योम्नि तिष्ठति । बिभ्राणः परमां शक्तिं ब्रह्मणो धारणात्मिकाम् ॥ (सू. सि. भूगोलाध्याये ३२) जगदण्डखमध्यस्था महाभूतमयी क्षितिः । भावाय सर्वसत्वानां वृत्तगोळ इव स्थिता ॥ . (वसिष्ठसिद्धान्ते) वृत्ता चक्रवदचला नभस्यपारे विनिर्मिता धात्रा । पञ्चमहाभूतमयी तन्मध्ये मेरुरमराणाम् || [ जडद्रव्य इति च सूर्यवसिष्ठपौलिशसिद्धान्तवचनान्यवलम्ब्य – वृत्तभपञ्जरमध्ये कक्ष्यापरिवेष्टितः खमध्यगतः । मृज्जलशिखिवायुमयो भूगोलस्सर्वतो वृत्तः ॥ (पौलिशसिद्धान्ते) (आर्यभ. गोल. ६) भानामधरशनैश्वरसुरगुरुभौ मार्क शुक्रबुधचन्द्राः । तेषामधश्च सूमिः मेथीभूता खमध्यस्था ॥ ( आर्यभ - कालक्रि १५ )
SR No.022392
Book TitleTattva Muktakalap
Original Sutra AuthorN/A
AuthorD Srinivasachar, S Narasimhachar
PublisherMysore Government Branch
Publication Year1933
Total Pages746
LanguageSanskrit
ClassificationBook_Devnagari
File Size41 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy