________________
582
इति ॥
भावप्रकाशः
स्तमयसंभवात् इति भूभ्रमणवादखण्डनाय उदयास्तमयनिमित्तमित्यादि
इश्लोकः
ः प्रवृत्तः
इति ॥
सव्याख्यसर्वार्थसिद्धिसहिततत्वमुकाकलापे
इति ॥
--
भचक्रं ध्रुवयोर्बद्धं आक्षिप्तं प्रवहानिलैः ।
पर्येत्यजखं तन्नद्धा ग्रहकक्षा यथाक्रमम् ॥
(सू. सि. भूगोलाध्याये ७५)
मध्ये समन्तादण्डस्य भूगोलो व्योम्नि तिष्ठति । बिभ्राणः परमां शक्तिं ब्रह्मणो धारणात्मिकाम् ॥
(सू. सि. भूगोलाध्याये ३२)
जगदण्डखमध्यस्था महाभूतमयी क्षितिः । भावाय सर्वसत्वानां वृत्तगोळ इव स्थिता ॥ .
(वसिष्ठसिद्धान्ते)
वृत्ता चक्रवदचला नभस्यपारे विनिर्मिता धात्रा । पञ्चमहाभूतमयी तन्मध्ये मेरुरमराणाम् ||
[ जडद्रव्य
इति च सूर्यवसिष्ठपौलिशसिद्धान्तवचनान्यवलम्ब्य – वृत्तभपञ्जरमध्ये कक्ष्यापरिवेष्टितः खमध्यगतः । मृज्जलशिखिवायुमयो भूगोलस्सर्वतो वृत्तः ॥
(पौलिशसिद्धान्ते)
(आर्यभ. गोल. ६)
भानामधरशनैश्वरसुरगुरुभौ मार्क शुक्रबुधचन्द्राः । तेषामधश्च सूमिः मेथीभूता खमध्यस्था ॥
( आर्यभ - कालक्रि १५ )