SearchBrowseAboutContactDonate
Page Preview
Page 643
Loading...
Download File
Download File
Page Text
________________ 574 सव्याख्यसर्वार्थसिद्धिसहिततत्वमुक्ताकलापे [जडद्रव्य तत्वमुक्ताकलापः नालोकाभावमात्रं तिमिरं अविरतं नीलामत्येव दृष्टेः नैल्यं त्वारोपितं चेत् कथमिव न भवेत् क्वापि कस्यापि बाधः । सर्वार्थसिद्धिः ये त्वाहुः- आलोकाभाव एवालोकविरोधित्वलक्षणसमानधर्मस्मारितनैल्योपरक्तो नलिं तम इति गृह्यते । ननुपश्लेषरहितशब्दवाच्यत्वं तु प्रलयवादिशब्दन्यायेन स्यादिति ; तान् प्रतिवक्तिनालोकेति । अबाधितं नीलोपलम्भं हेतुमाह – अविरतमिति । आरोपितं नीलरूपत्वं नाभावत्वविरोधीत्यभिप्रायेणाशङ्कतेनैल्यं त्विति । आरोपस्य कालभेदेन पुरुषभेदेन वा बाधव्याप्तिमभिप्रेत्याह — कथमिवेति । अविरतमिति सूचितमेतेन व्यञ्जितम् । ननु तमो न नीलं असत्यालोके चक्षुषा प्रतीयमानत्वात् इति बाध इति चेन्न दृष्टन्तासिद्धेः । आलोकाभाव ; आनन्ददायिनी आक्षेपसङ्गत्या न्यायमतमनूद्य दूषयतीत्याह-ये त्वाहुरिति । अलोकवैधर्म्यलक्षणधर्मस्मारितमित्यर्थः । केचित्तु - (यद्वा) आलोकशब्दः आले'कपर इत्याहुः । नन्वभावत्वे नजुपश्लिष्टपदबोध्यत्वं न स्यादित्यत्राहनञपश्लेषेति । प्रलयस्सर्वकार्य (वि) नाशो ह्यभावरूपः । अविरतपदतात्पर्य - माह— अबाधितेति । बाधितत्वे कदाचिन्नीलान्यत्वेनापि प्रती (तेः ) त्य अविरतत्वायोगादिति भावः । तथाचायं प्रयोगः -- न तम आलोकाभावः अबाधितनी बुद्धिविषयत्वात् सम्मतवदिति । प्रत्यक्षबाधविरहेऽपि यौक्तिकबाधेन हेत्वसिद्धिमाशङ्कते - नन्विति । व्याप्यत्वासिद्धिमाह दृष्टान्तेति ।
SR No.022392
Book TitleTattva Muktakalap
Original Sutra AuthorN/A
AuthorD Srinivasachar, S Narasimhachar
PublisherMysore Government Branch
Publication Year1933
Total Pages746
LanguageSanskrit
ClassificationBook_Devnagari
File Size41 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy