SearchBrowseAboutContactDonate
Page Preview
Page 610
Loading...
Download File
Download File
Page Text
________________ सरः] वायुगतसंख्यादेः प्रत्यक्षत्वापादनस्येष्टापत्त्या परिहारः 541 तत्वमुक्ताकलापः इष्टं त्वंशे नचात्मप्रभृतिषु सह ते तैः प्रसिध्यन्ति सर्वे सर्वार्थसिद्धि स्वाधारद्रव्योपलबधयोग्यतासमानयोग्यताकत्वादित्यर्थः। अत्रांशत इष्टप्रसङ्गतामाह-इष्टमिति । उपलभ्यते ह्येका वह्निशिखा एका वारिधारेत्यादिवत् एकोऽयं वायुरिति! रन्ध्रभेदनिष्क्रान्तेषु च वायुषु सावधानं स्पृश(तो तां द्वित्वद्विपृथक्वादयो भान्ति । यावता च त्वगिन्द्रियभागेन वायुस्संबध्यते तावदवच्छिन्नं तत्परिमाणं च गृह्यत एव । न हि घटादावपि त्वगिन्द्रियसंबद्धप्रदेशाभ्यधिकवर्ति परिमाणं तेन गृह्यते! स्पृष्टापसृते वायौ संयोगविभागौ स्फुटौ । एकस्मिन् शरीरे अनेकैवंशरन्ध्रादिभिरनेकेषु वायुस्रोतस्सु प्रवर्तितेषु तत्तदपक्षया परत्वापरत्वे अपि सुलभे। कर्म च वातीति प्रत्ययात् । अन्यथा सरित्प्रवाहे स्यन्द(त्वं)नं त्वचा न गृह्येत । यस्तु वायोस्संमूर्छनाद्यवस्थासु आनन्ददायिनी माणादीत्यादिग्रहणेन संयोगविभागपरत्वादिसंग्रहः । स्वाधारेतिसंख्यादेः स्वाधारभूतद्रव्यप्रत्यक्षत्वयोग्यताव्यापकप्रत्यक्षत्वयोग्यताकत्वादित्यर्थः । वायुगतसंख्यादिमात्रपक्षीकारे अंशत इष्टापत्तिरित्याभासत्वं तर्कस्येत्याह-अत्रांशत इति । ननु सर्वप्रदेशावच्छदेनापि परिमाणं गृह्यते सन्निकृष्टत्वादित्यत्राह-न हीति । अन्धकारस्थहस्वा(हस्वदीर्घा)दिस्तम्भैकदेशस्पर्श अयमस्मादधिकपरिमाणवान्न वेति संशयदर्शनादिति भावः । अन्यथेति-अविशेषादिति भावः । -संमूर्छनं—विरुद्धगतिमतो(राभिख्येन संबन्धः)स्समूहीभावः । आदिशब्देन निरन्तरस्रोतो
SR No.022392
Book TitleTattva Muktakalap
Original Sutra AuthorN/A
AuthorD Srinivasachar, S Narasimhachar
PublisherMysore Government Branch
Publication Year1933
Total Pages746
LanguageSanskrit
ClassificationBook_Devnagari
File Size41 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy