________________
524
सव्याख्यसर्वार्थसिद्धिसहिततत्वमुक्ताकलापे
जडद्रव्य
तत्वमुक्ताकलापः नित्यत्वाद्यम्बरादेर्यदि निरवयवद्रव्यताद्यैः प्रसाध्यं
सर्वार्थसिद्धिः सोऽयमाकाशः सर्वव्यापी नित्यश्चेति वैशेषिकादयः । जैनास्तु तत्र लोकाकाशः अलोकाकाशश्चेति विभागमप्याहुः। मूलप्रकृतिविभ्वीति साङ्ख्याः। मनो विम्विति भाट्टाः । तेषां पक्षं सहेतुकमनुभाषते-नित्यत्वादीति । नित्यत्वं व्यापित्वं च पृथक्साध्यम् ; प्रत्येकं तयोरेते हेतवः ; विगीतं नित्यं विभु च निरवयवत्वे सति महत्त्वात्
आनन्ददायिनी प्रसङ्गसंगतिमाह-सोऽयमिति ।
पङ्कलिप्तं तृणं यद्वजले मग्नं तदत्यये । ऊर्ध्वमुद्गच्छति तथा जन्तुः कर्मात्यये पुनः ॥ ऊर्ध्वमाक्रमतेऽजस्रं लोकाकाशं विहाय सः । सततोर्ध्वगतिर्मुक्तिरलोकाकाश ईरिता ॥
व्यापि नित्यं द्विधाऽऽकाशमेकमेव विभज्यते । इ.युक्तपक्षमाह---जैनास्त्विति । लोकाकाशः-जन्तुसंचारविशिष्टाकाशः। तद्रहिताकाशः-- अलोकाकाशः । मूलप्रकृतिरिति । उत्तरावधिराहित्यमाहुरित्यर्थः । आदिशब्दार्थमाह-व्यापित्वं चेति । आदिशब्देन हेतुविशेषणानि हेत्वन्तराणि च विवक्षितानीत्याह-एते हेतव इत्यादिना। निरवयवत्व इति तावत्युक्ते गुणे व्यभिचारः, अतो महत्त्वादिति । तावताऽपि घटे व्यभिचारः, अत उक्तं–निरवयवेति । ननु महत्त्वं